________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
५७
अधुना शंकादीनामतिचारतामाह । संकाए मालिन्नं जायइ चितस्स पच्चओ अ जिणे ।
सम्मताणचिओ खल इइ अइआरो भवे संका॥॥ [शंकायां मालिन्यं जायते चित्तस्य अप्रत्ययश्च जिने । सम्यक्त्वानुचितः खलु इतिअतिचारोभवति शङ्का ८९]
शङ्कायामुक्तलक्षणायां सत्यां मालिन्यं जायतेऽवबोधश्रद्धाप्रकाशमङ्गिकृत्य ध्यामलत्वं जायते । कस्य चित्तस्यान्तःकरणस्याप्रत्ययश्च अविश्वासश्च क्वजिनेऽर्हति जायत इति वर्तते । न ह्याप्ततया प्रतिपन्नवचने संशयसमुद्भवः सम्यक्त्वानुचितः खलु अयं च भगवत्यप्रत्ययः सम्यक्त्वानुचित एव । न हि सम्यक्त्वमालिन्य तदभावमन्तरेणैव भवति । इत्येवमनेन प्रकारेण अतिचारो भवति शङ्का सम्यक्त्वस्येति प्रक्रमाद्गम्यते । अतिचारश्चेह परिणामविशेषान्नयमतभेदेन वा सत्येतस्मिन् तस्य स्खलनमात्रं तदभावो वा ग्राह्यः। तथा चान्यैरप्युक्तं ।
एकस्मिन्नप्यर्थे संदिग्धे प्रत्ययोऽर्हति हि नष्टः।
मिथ्या च दर्शनं तत्स चादिहेतुर्भवगतीनाम् ॥ इति प्रतिपादितं शङ्काया अतिचारत्वं । अधुना दोषमाह ॥ नासइ इमीइ नियमा तताभिनिवेसमो सुकिरियाय। ततो अ बंधदोसो तम्हा एयं विवजिज्जा ॥९०॥ [नश्यत्यनया नियमात्तत्त्वाभिनिवेशो मो सुक्रिया च। ततश्च बन्धदोषः तस्मादेनां विवर्जयेत् ॥ ९०॥]