SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ । सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। . ५१ उक्त आस्रवः। सांप्रतं बन्ध उच्यते ॥ सकषायता जीवो जोगे कम्मस्स पुग्गले लेइ। सो बंधो पयइठिईअणुभागपएसभेओ ओ ॥ १० ॥ [सकषायत्वाज्जीवो योग्यान कर्मणः पुद्गलान लाति । स बन्धः प्रकृतिस्थित्यनुभागप्रदेशभेद एव॥ ८०॥] कषायाः क्रोधादयः सह कषायैः सकषायः तद्भावः तस्मात् सकषायत्वाजीवो योग्यानुचितान् कर्मणः ज्ञानावरणादेः पुद्गला. न परमाणून लात्यादत्ते गृह्णातीत्यनर्थान्तरं स बन्धः । योऽसौ तथास्थित्या त्वादानविशेषः स बन्ध इत्युच्यते । स च प्रकृतिस्थित्यनुभावप्रदेशभेद एव भवति । प्रकृतिबन्धो ज्ञानावरणादिप्रकृतिरूपः । स्थितिबन्धोऽस्यैव जघन्येतरा स्थितिः । अनुभावबन्धो यस्य यथायत्यां विपाकानुभवनमिति । प्रदेशबन्धस्त्वात्मप्रदेशैर्योगस्तथा कालेनैव विशिष्टविपाकरहितं वेदनमिति । उक्तो बन्ध इदानीं संवरमाह ॥ . आसवनिरोह संवर समिईगुताइएहि नायवो। कमाण पुवायाणं भावत्थो होइ एयस्स ॥१॥ [आश्रवनिरोधः संवरः समितिगुप्त्यादिभिज्ञातव्यः । कर्मणामनुपादानं भावार्थों भवत्येतस्य ॥ ८१॥] आश्रवनिरोधः संवरः। आश्रव उक्त एव । तन्निरोधः कात्स्येंन निश्चस्तः सर्वसंवर उच्यते । शेषो. व्यवहारसंवर इति । स
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy