________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। ४९ गरितित्थे णोतित्थगरसिद्धा असङ्घ-येयगुणा" इति।न नपुंसकलिङ्गे सिद्धाः । प्रत्येकबुद्धास्तु पुंलिङ्गा एव ॥ एकानेक इति । एकसिद्धा अनेकसिद्धाः । तत्रैकसिद्धा एकस्मिन्समये एक एव सिद्धः। अनेकसिद्धा एकस्मिन्समये द्यादयो यावदष्टशतंसिद्धमिति।उक्तं च
बत्तीसा अडयाला सट्टी बावत्तरीय बोघव्या
चुलसीई छन्नउइ दुरहिय अत्तरसयं च ॥१॥ तथा समयभिन्नाश्चेति । प्रथमसमयसिद्धा अप्रथमसमयसिद्धा इत्यादि । तत्र अप्रथमसमयसिद्धाः परम्परसिद्धि विशेषणप्रथमसमयवर्तिनः सिद्धत्वद्वितीयसमयवर्तिन इत्यर्थः व्यादिषु तु द्विसमयसिद्धादयः प्रोच्यन्ते । यद्वा सामान्येन प्रथमसमयसिद्धाभिधानं विशेषतो द्विसमयादिसिद्धाभिधानमिति ॥ आह तीर्थातीर्थसिद्धभेदद्वय एवान्तर्भावादलं शेषभेदैरिति, न आधभेदद्वयादेवोत्तरभेदाप्रतिपत्तेः शिष्यमतिविकाशार्थश्च शास्त्रारम्भ इति । एष उक्तलक्षणो जीवसमासो जीवसंक्षेप उक्त इति वाक्यशेषः। अत ऊर्ध्वमजीवसमासं प्रवक्ष्यामीति गाथार्थः ॥ धम्माधम्मागासा पुग्गल चउहा अजीव मो एए। गइठिइअवगाहेहिं फासाईहिं च गम्मति ॥७॥ धर्माधर्माकाशाः पुद्गलाश्चतुर्धा अजीवा एवैते। गतिस्थित्यवगाहैः स्पर्शादिभिश्च गम्यन्ते । तत्र धर्माधर्माकाशा गतिस्थित्यवगाहर्गम्यन्ते । पुद्गलाश्च स्प१ सिद्ध. २ ( प्रथमसमयवर्तिनः सिद्धाभिधानं )