________________
३८
सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं ।
[ मन्यते तदेव सत्यं निःशङ्कं यज्जिनैः प्रज्ञप्तं । शुभ परिणामः सर्व कांक्षादिविश्रोतसिकारहित: ५९ ] मन्यते प्रतिपद्यते तदेव सत्यं निःशङ्कं शङ्कारहितं यज्जिनैः प्रज्ञप्तं यत्तीर्थकरैः प्रतिपादितं शुभपरिणामः सन् साकल्येनानन्तरोदितसमस्तगुणान्वितः । सर्व समस्तं मन्यते न तु किंचिन्मन्यते किंचिन्नेति भगवत्यविश्वासायोगात् । पुनरपि स एव विशिष्यते । किंविशिष्टः सन् । कांक्षादिविश्रोतसिकारहितः कांक्षा अन्योन्यदर्शनग्राह इत्युच्यते आदिशब्दाद्विचिकित्सापरिग्रहः विश्रोत - सिका तु संयमशस्यमङ्गीकृत्याध्यवसाय सलिलस्य विश्रोतो गमनमिति, उपसंहरन्नाह ॥
एवंविह परिणाम सम्मद्दिठ्ठी जिणेहिं पन्नत्तो । एसो य भवसमुद्द लंघइ थोवेण कालेन ॥ ६० ॥ [ एवंविधपरिणामः सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः ।
एष च भवसमुद्रं लङ्घयति स्तोकेन कालेन ॥ ६० ॥
एवंविधपरिणाम इत्यनन्तरोदितप्रशमादिपरिणामः सम्यगूहष्टिर्जिनैः प्रज्ञप्त इति प्रकटार्थः । अस्यैव फलमाह । एष च भवसमुद्रं लंघयति अतिक्रामति स्तोकेन कालेन । प्राप्तबीजत्वादुत्कृष्टतोऽप्युपा पुद्गलपरावर्तान्तः सिद्धिप्राप्तेरिति । एवंविधमेव सम्यक्त्वं इत्येतत्प्रतिपादयन्नाह ॥
जं मोणं तं सम्मं जं सम्मं तमिह होइ मोणं ति । निच्छयओ इयरस्य उ सम्मं सम्मेतहऊ वि ॥ ६१ ॥