________________
सटीकभावकप्रज्ञप्त्याख्यप्रकरणं। नारयतिरियनरामरभवेसु निव्वेयओ वसइ दुक्खं ।
अकयपरलोयमग्गो ममतविसवेगरहिओ वि॥५७॥ [नारकतिर्यङरामरभवेषु निर्वेदतो वसति दुःखम् ।
अकृतपरलोकमार्गः ममत्वविषवेगरहितोऽपि ॥१७॥] नारकतिर्यगरामरभवेषु सर्वेष्वेव निर्वेदतो निदेन कारणेन वसति दुःखं । किंविशिष्टः सन् अकृतपरलोकमार्गः अकृतसदनुष्ठान इत्यर्थः । अयं हि जीवलोके परलोकानुष्ठानमन्तरेण सर्वमेवासारं मन्यते इति । ममत्वविषवेगरहितोऽपि तथा ह्ययं प्रकृत्या निर्ममत्व एव भवति विदिततत्त्वत्वादिति । तथा दहण पाणिनिवहं भीमे भवसागरंमि दुखतं ।
अविसेसओ णुकंपं दुहावि सामत्थओ कुणइ ॥५॥ [ दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखात ।
अविशेषतः अनुकम्पां द्विधापि सामर्थ्यतःकरोति५८ ] दृष्ट्वा प्राणिनिवहं जीवसंघातं व भीमे भयानके भवसागरे संसारसमुद्रे दुःखात शारीरमानसैदुःखैरभिभूतमित्यर्थः अविशेषतः सामान्येनात्मीयेतरविचाराभावेनेत्यर्थः । अनुकम्पा दयां द्विधापि द्रव्यतो भावतश्च द्रव्यतः प्राशुकपिण्डादिदानेन भावतो मार्गयोजनया सामर्थ्यतः स्वशक्त्यनुरूपं करोतीति ॥
मन्नइ तमेव सच्चं निस्संकं जं जिणेहि पन्नतं । सुहपरिणामो सल्वं कंस्काइविसुत्तियारहिओ ॥५९॥