________________
३६ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । पयईइ व कंमाणं वियाणि वा विवागमसुहं ति ।
अवरद्धे वि न कुप्पइ उवसमओ सबकालं पि ॥५५॥ [प्रकृत्या वा कर्मणां विज्ञाय वा विपाकमशुभमिति।
अपराद्ध्येऽपि न कुप्यति उपशमतःसर्वकालमपि॥५॥] ' प्रकृत्या वा सम्यक्त्वाणुवेदकजीवस्वभावेन वा कर्मणां कषायनिबन्धनानां विज्ञाय वा विपाकमशुभमिति । तथाहि कषायाविष्टोऽन्तमुहूर्तेन यत्कर्म बध्नाति तदनेकाभिःसागरोपमकोटाकोटिभिरपि दुःखेन वेदयतीत्यशुभो विपाकः । एतत् ज्ञात्वा किं । अपराद्ध्येऽपि न कुप्यति अपराध्यत इति अपराद्धयः प्रतिकूलकारी तस्मिन्नपि कोपं न गच्छत्युपशमतः उपश कालमपि यावत्सम्यक्त्वपरिणाम इति ॥ तथा
नरविबुहेसरसुक्खं दुक्खं चिय भावओ य मन्नतो।
संवेगओ न मुक्खं मुतूणं किंचि पत्थेइ ॥५६॥ [नरविबुधेश्वरसौख्यं दुःखमेव भावतः च मन्यमानः । संवेगतः न मोक्षं मुक्त्वा किंचित् प्रार्थयते ॥५६॥]
नरविबुधेश्वरसौख्यं चक्रवर्तीन्द्रसौख्यमित्यर्थः अस्वाभाविकत्वात् कर्मजनितत्वात्सावसानत्वाच्च दुःखमेव भावतः परमार्थतो मन्यमानः संवेगतः संवेगेन हेतुना न मोक्षं स्वाभाविकजीवरूपमकर्मजमपर्यवसानं मुक्त्वा किंचित्प्रार्थयतेऽभिलषतीति ।