________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । ३९ [यन्मौनं तत्सम्यक् यत्सम्यक् तदिह भवति मौनमिति। निश्चयतः इतरस्यतु सम्यक्त्वं सम्यक्त्वहेतुरपि ॥६१॥]
मन्यते जगतस्त्रिकालावस्थामिति मुनिः तपस्वी तद्भावो मौनं अविकलं मुनिवृत्तमित्यर्थः।यन्मौनं तत्सम्यक् सम्यक्त्वं यत्सम्यक् सम्यक्त्वं तदिह भवति मौनमिति । उक्तं चाचाराङ्गे ।
जं मोणंति पासहा तं सम्मति पासहा ।
जं सम्मति पासहा तं मोणंति पासहा ॥ इत्यादि निश्चयतः परमार्थेन निश्चयनयमतेनैव एतदेवमिति ।
जो जहवायं न कुणइ मिच्छट्ठिी तओ हु को अन्नो।..
वड़ेइ य मिच्छत्तं परस्स संकं जणेमाणो॥ इत्यादि वचनप्रामाण्यात् । इतरस्य तु व्यवहारनयस्य सम्यक्त्वं सम्यक्त्वहेतुरपि अर्हच्छासनप्रीत्यादि कारणे कार्योपचारात् । एतदपि शुद्धचेतसां पारम्पर्येणापवर्गहेतुरिति । उक्तं च ।
जइ जिणमयं पवजह तामा ववहारनिच्छए मुयह।
ववहारनयउच्छेए तित्थुच्छेओ जओऽवस्सं ॥ इत्यादीनि वाचकमुख्येनोक्तं “तत्त्वार्थश्रद्धानं सम्यग्दर्शनं" (तत्त्वार्थाधिगमसूत्रम् १-२)।तदपि प्रशमादिलिङ्गमेवेति दर्शयन्नाह ॥
ततत्थसहहाणं सम्मतं तंमि पसममाईया ।
पढमकसाओवसमादविस्कया हुंति नियमेण ॥६२॥ [तत्त्वार्थश्रद्धानं सम्यक्त्वं तस्मिन्प्रशमादयः । प्रथमकषायोपशमाद्यपेक्षया भवन्ति नियमेन ॥६२॥]