________________
३२
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
के प्रदेशानुभवो नास्ति न तु द्वितीये तथापि तत्र सम्यक्त्वाण्वनुभवाभाव एव विशेष इति ।
औपशमिकानन्तरं क्षायिकमाह ॥ खीणे दंसणमोहे तिविहंमि वि भवनियाणभूयंमि । निप्पञ्चवायमउलं सम्मतं खाइयं होइ ॥ ४ ॥ क्षीणे दर्शनमोहनीये त्रिविधेऽपि भवनिदानभूते । निःप्रत्यपायमतुलं सम्यक्त्वं क्षायिकं भवति ॥४८॥
क्षपकश्रेणिमनुप्रविष्टस्य सतः क्षीणे दर्शनमोहनीये एकान्तेनैव प्रलयमुपगते त्रिविधेऽपि मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वभेदभिने किं विशिष्टे भवनिदानभूते भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः संसारस्तत्कारणभूते निःप्रत्यपायं अतिचारापायरहितं अतुलमनन्यसदृशं आसन्नतया मोक्षकारणत्वात् सम्यक्त्वं प्राभिरूपितशब्दार्थ क्षायिकं भवति मिथ्यात्वक्षयनिबन्धनत्वात् इति। क्षायिकानन्तरं कारकाद्याह ॥ जं जह भणियं तं तह करेइ सइ जंमि कारगं तं तु । रोयगसम्मतं पुण रुइमितकरं मुणेयच्वं ॥४९॥ यद्यथा भणितं तत्तथा करोति सति यस्मिन् कारकंतत्तु। रोचकसम्यक्त्वं पुनः रुचिमात्रकरं मुणितव्यं ॥४९॥ यद्यथा भणितं सूत्रेऽनुष्ठानं तत्तथा करोति सति यस्मिन्सम्यग्दर्शने परमशुद्धिरूपे कारकं तत्तु । कारयतीति कारकं ॥ रो१ निर्कर्तनत्वा निर्कर्त्तत्वात् ।