________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। ३१ क्षीणे उदीर्णे ऽनुदीर्यमाणे च शेषमिथ्यात्वे । अन्तर्मुहूर्तमानं औपशमिकं सम्यक्त्वं लभते जीव:४६
क्षीण एवोदीर्णे अनुभवेनैव भुक्त इत्यर्थः अनुदीर्यमाणे च मन्दपरिणामतया उदयमगच्छति सति कस्मिन् शेषमिथ्यात्वे विकम्भितोदय इत्यर्थः अन्तर्मुहूर्तमानं कालं तत ऊर्ध्व नियामकाभावेन नियमेन मिथ्यात्वप्राप्तेरेतावन्तमेव कालमिति कि औपशमिकं सम्यक्त्वं लभते जीव इति ॥
इदमेव दृष्टान्तेन स्पष्टतरमभिधित्सुराह ।। असरदेसं दडिल्लयं व विज्झाइ वणदवो पप्प ॥
इय मिच्छस्साणदए उवसमसम्म लहइ जीवो॥४७॥ ऊपरदेशं दग्धं वा विध्यायति वनवः प्राप्य । इय मिथ्यात्वस्यानुदये औपशमिकं सम्यक्त्वं लभते जीव: ___ ऊपरदेशं ऊषरविभागं ऊपरं नाम यत्र तृणादेरसंभवः दग्धं वा पूर्वमेवाग्निना विध्यायति वनदवो दावानलः प्राप्य । कुतस्तत्र दाह्याभावात् । एष दृष्टान्तोऽयमर्थोपनयः । इय एवं तथाविधपरिणामान्मिथ्यात्वस्यानुदये सति औपशमिकं सम्यक्त्वं लभते जोव इति । वनदवकल्पं ह्यत्र मिथ्यात्वं ऊषरादिदेशस्थानीयं तथाविधपरिणामकण्डकमिति ॥ आह क्षायोपशमिकादस्य को विशेष इति । उच्यते । तत्रोपशान्तस्यापि मिथ्यात्वस्य प्रदेशानुभवोऽस्ति न त्वौपशमिके । अन्ये तु व्याचक्षते । श्रेणिमध्यवर्तिन्येवौपशमि