________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। वेयणियस्स य बारस नामग्गोयाण अट्ठ उ मुहुता। सेसाण जहन्नठिई भिन्नमुहुतं विणिहिट्ठा ॥ ३० ॥ वेदनीयस्य च द्वादश नामगोत्रयोरष्ट मुहूर्ताः। शेषाणां जघन्या स्थितिभिन्नमुहूर्त विनिर्दिष्टा ॥ ३० ॥
वेदनीयस्य कर्मणो जघन्या स्थितिरिति योगः द्वादशमुहूर्ता नामगोत्रकर्मणोरष्टौ मुहूर्ता इत्थं मुहूर्तशब्दः प्रत्येकमभिसंबध्यते । द्विघटिको मुहूर्तः। शेषाणां ज्ञानावरणादीनां जघन्या स्थितिर्भिन्नमुहूर्त विनिर्दिष्टान्तर्मुहूर्त प्रतिपादितेति।प्रकृतयोजनायाह।
एवं ठिइयस्स जया घंसणघोलणनिमितओ कहवि । खविया कोडाकोडी सव्वा इकं पमुत्तूणं ॥३१॥ एवंस्थितिकस्य यदा घर्षणघूर्णननिमित्ततः कथमपि । क्षपिताः कोटिकोट्यः सर्वा एकां प्रमुच्य ॥३१॥ एवंस्थितेरस्य कर्मणः यदा यस्मिन्काले घर्षणघूर्णननिमित्ततो नानायोनिषु चित्रसुखदुःखानुभवनेनेत्यर्थः कथमपि केनचित्प्रकारेण क्षपिताः प्रलयं नीताः कोटिकोट्यः सर्वा ज्ञानावरणादिसंबन्धिन्यः एकां विमुच्य विहायेति ।
तीइ वि य थोवमिते खविए इत्थंतरम्मि जीवस्स । हवइ हु अभिन्नपुच्चो गंठी एवं जिणा बिन्ति ॥३२॥ तस्या अपिच स्तोकमाने क्षपितेऽत्रान्तरे जीवस्य। भवति हु अभिन्नपूर्वो ग्रन्थिरेवं जिना ब्रुवते ॥ ३२ ॥