________________
२० सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। तां स्थितिमहं वक्ष्ये,ऽहमित्यात्मनिर्देशे, वक्ष्येऽभिधास्ये, समासेन संक्षेपेण न तूत्तरप्रकृतिभेदस्थितिप्रतिपादनप्रपञ्चेनेति ।
आइलाणं तिन्हं चरमस्स य तीस कोडिकोडीओ। अयराण मोहणिज्जस्स सतरी होइ विनेया ॥२४॥ आद्यानां त्रयाणां चरमस्य च त्रिंशत्कोटिकोट्यः । अतराणां मोहनीयस्य सप्ततिर्भवति विज्ञेया ॥२८॥
आद्यानां त्रयाणां ज्ञानावरणदर्शनावरणवेदनीयानां चरमस्य च सूत्रक्रमप्रामाण्यात्पर्यन्तवर्तिनोऽन्तरायस्येति त्रिंशत्सागरोपमकोटिकोट्यः अतराणामिति सागरोपमानां मोहनीयस्य सप्ततिर्भचति विज्ञेया सागरोपमकोटिकोट्य इति ॥
नामस्स य गोयस्स य वीसं उक्कोसिया ठिई भणिया। तितीससागराइं परमा आउस्स बोद्धब्बा ॥ २९ ॥ नाम्नः च गोत्रस्य च विंशतिरुत्कृष्टा स्थिति णिता । त्रयस्त्रिंशत्सागराणि परमा आयुषो बोद्धव्या ॥२९॥ नाम्नश्च गोत्रस्य च विंशतिः सागरोपमकोटिकोट्य इति गम्यते उत्कृष्टा स्थितिर्भणिता सर्वोत्तमा स्थितिः प्रतिपादिता तीर्थकरगशधरैरिति । त्रयस्त्रिंशत्सागरोपमानि परमा प्रधानायुःकर्मणो बोद्धव्येति ॥
अधुना जघन्यामाह।