________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
तस्या अपि च सागरोपमकोटिकोव्याः स्तोकमात्रे पल्योपमासड्वयेयभागे क्षपितेऽपनीते अत्रान्तरे ऽस्मिन्भागे जीवस्यात्मनः भवति अभिन्नपूर्वो हुशब्दस्यावधारणार्थत्वाद्व्यवहितोपन्यासाच्चाभिन्नपूर्व एव ग्रन्थिरिव ग्रन्थिदुःखेनोद्वेष्टयमानत्वादेवं जिना ब्रुवत एवं तीर्थकराः प्रतिपादयन्तीति । उक्तं च तत्समयज्ञैः ।
गहित्ति सुदुम्भेउ करकडघणरूढगूढगंढिव्व ।
जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो ॥१॥ इति॥ भिन्नंमि तंमि लाभो जायइ परमपयहेउणो नियमा। सम्मतस्स पुणो तं बंधेण न बोलइ कयाइ ॥३३॥ भिन्ने तस्मिन् लाभो जायते परमपदहेतोनियमात् । सम्यक्त्वस्य पुनस्तं बन्धेन न व्यवलीयते कदाचित्३३॥
भिन्नेऽपूर्वकरणेन विदारिते तस्मिन् ग्रन्थावात्मनि लाभः प्रा. तिर्जायते संपद्यते परमपदहेतोर्मोक्षकारणस्य नियमान्नियमेनावश्यंभावतयेत्यर्थः कस्य सम्यक्त्वस्य वक्ष्यमाणस्वरूपस्य । पुनस्तं ग्र थिमवाप्तसम्यग्दर्शनः सन् बन्धेन कर्मबन्धेन न व्यवलीयते नातिकामयति कदाचित्कस्मिंश्चित्काले न ह्यसावुत्कृष्टस्थितीनि कमाणि बध्नाति तथाविधपरिणामाभावादिति ॥ अत्राह नं जाविह संपत्ती न जुज्जए तस्स निग्गुणतणओ। बहुतरबंधाओ खलु सुतविरोहा जओ भयिणं॥३४॥