________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । आउं च एत्थ कम्मं चउविहं नवरं होई नायच्वं । नारयतिरियनरामरगइभेयविभागओभणि॥१९॥ आयुष्कं च अत्र कर्म चतुर्विधं नवरं भवति ज्ञातव्यम् । नारकतिर्यङ्नरामरगतिभेदविभागतो भणितम् ॥ १९ ॥
आयुष्कं च प्राडिरूपितशब्दार्थ अत्र प्रक्रमे क्रियत इति कर्म चतुर्विधं चतुःप्रकारं भवति ज्ञातव्यं । नवरमिति निपातः स्वगतानेकभेदप्रदर्शनार्थः । चातुर्विध्यमेवाह । नारकतिर्यरामरगतिभेदविभागतो गतिभेदविभागेन भणितमुक्तं तीर्थकरगणधरैः तद्यथा नारकायुकं तिर्यगायुष्कं मनुष्यायुष्कं देवायुष्कमिति ॥
नाम दुचतभेयं गइजाइसरीरअंगुवंगे य। . बंधणसंघायणसंघयणसंठाणनामं च ॥२०॥ नाम द्विचत्वारिंशत्भेदं गतिजातिशरीराङ्गोपाङ्गानि च । बन्धनसंघातनसंहननसंस्थाननाम च॥२०॥
नाम प्रागभिहितशब्दार्थ द्विचत्वारिंशत्प्रकारं । भेदानाह । गतिनाम यदुदयान्नरकादिगतिगमनं। जातिनाम यदुदयादेकेन्द्रियादिजात्युत्पत्तिः आह स्पर्शनादीन्द्रियावरणक्षयोपशमसद्भावादेकेन्द्रियादित्वं नाम चौदयिको भावः तत्कथमेतदिति उच्यते तदुपयोगादिहेतुः क्षयोपशम एकेन्द्रियादि संज्ञानिबन्धनं च नामेति न दोषः। शरीरनाम यदुदयादौदारिकादिशरीरभावः । अङ्गोपाङ्गनाम यदुदयादङ्गोपाङ्गनिवृत्तिः शिरःप्रभृतीन्यङ्गानि श्रोत्रादीन्यझोपाङ्गानि । उक्तं च