________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १३ जलरेणुपुढविपव्वयराईसरिसो चउब्विहो कोहो। तिणिसलयाकट्टट्टियसेलत्थंभोवमो माणो ॥१॥
मायावलेहिगोमुत्तिमिढसिंगघणंवसमूलसमा । लोहो हलिद्दखंजणकद्दमकिमिरागसारित्थो ॥२॥[कर्मग्रंथ.१-१९-२०]
पक्खचउम्मासवच्छरजावजीवाणुगामिणो कमसो।
देवनरतिरियनारयगतिसाहणहेयवो भणिया ॥ ३ ॥ इति अधुना नोकषायभेदानाह। इत्थीपुरिसनपुंसगवेयतिगं चेव होइ नायचं । हास रइ अरइ भयं सोग दुगंछा य छकं ति ॥१८॥ स्त्रीपुरुषनपुसंकवेदनिकं चैव भवति ज्ञातव्यम् । हास्यं रतिरतिर्भयं शोको जुगुप्सा चैव षटमिति ॥१८॥
स्त्रीपुरुषनपुंसकवेदत्रिकं चैव भवति ज्ञातव्यं नोकषायवेद्यतयेति भावः । तत्र वेद्यत इति वेदः । स्त्रियः स्त्रीवेदोदयात्पुरुषाभिलाषः । पुरुषस्य पुरुषवेदोदयात्स्यभिलाषः । नपुंस. कस्य तु नपुंसकवेदोदयादुभयाभिलाषः । हास्यं रतिः अरतिर्भयं शोको जुगुप्सा चैव षटुमिति । तत्र सनिमित्तमनिमित्तं वा हास्यं प्रतीतमेव । बाह्याभ्यन्तरेषु वस्तुषु प्रीतिः रतिः । एतेवेवाप्रीतिररतिः । भयं त्रासः । परिदेवनादिलिङ्ग शोकः। चेतनाचेतनेषु वस्तुषु व्यलीककरणं जुगुप्सा । यदुदयादेते हास्यादयो भवन्ति ते नोकषायाख्या मोहनीयकर्मभेदा इति भावः । नोकपायता चैतेषामाद्यकषायत्रयविकल्पानुवर्तित्वेन । तथाहि न क्षीणेषु द्वादशस्वमीषां भाव इति ॥ १ नोकषायभेदतयेति।
-