________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं। सीसमुरोदरपिट्टी दो बाहू ऊरुभयाय अटुंगा।
अंगुलिमाइ उवंगा अंगोवंगाई सेसाई ॥१॥ बन्धननाम यत्सर्वात्मप्रदेशैगृहीतानां गृह्यमाणानां च पुद्गलानां संबन्धजनकं अन्यशरीरपुद्गलैवा जतुकल्पमिति । संघातननाम यदुदयादौदारिकादिशरीरयोग्यपुद्गलग्रहणे शरीररचना भवति । संहनननाम वज्रऋषभनाराचादिसंहनननिमित्तं । संस्थाननाम समचतुरस्रादिसंस्थानकारणं । चः समुच्चय इति गाथार्थः॥ तह वन्नगंधरसफासनामगुरुंलहू य बोद्धव्वं । उवधायपराघायाणुपुबिऊसासनामं च ॥ २१ ॥ तथा वर्णगन्धरसस्पर्शनामागुरुलघु च बोद्धव्यम् । उपघातपराघातानुपूर्युच्छ्वासनाम च ॥ २१ ॥
तथा वर्णनाम यदुदयात्कृष्णादिवर्णनिवृत्तिः । एवं गन्धरसस्पर्शेष्वपि स्वभेदापेक्षया भावनीयमिति । अगुरुलघु च बोद्धव्यं अत्रानुस्वारदीर्घत्वेऽलाक्षणिके सुखोच्चारणार्थे तूपन्यस्ते तत्रागुरुलघुनाम यदुदयान्न गुरुर्नापि लघुर्भवति देह इति एकान्ततदभावे सदा निमज्जनोर्ध्वगमनप्रसंगः । उपघातनाम यदुदयादुपहन्यते । पराघातनाम यदुदयात्परानाहन्ति । आनुपूवीनाम यदुदयादपान्तरालगतौ नियतदेशमनुश्रेणिगमनं, नियत एवागविन्यास इत्यन्ये । उच्छासनाम यदुदयादुच्छ्वासनिःश्वासो भवतः आह यद्येवं पर्यातिनाम्नः कोपयोग इति उच्यते पर्याप्तिः करणशक्तिः उच्छासनामवत एव तन्निवृत्तौ सहकारिकारणं इषु१ एकान्ततद्भावे।
-