SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १८२ सटीकश्रावकप्रज्ञस्याख्यप्रकरणं। मिति याचितः कुप्यते सदपि न ददाति परोन्नतिवैमनस्यं च मात्सर्यमिति “ तेन तावमकेण याचितेन दत्तं, किमहं ततोऽपि न्यूनः” इति मात्सर्याद्ददाति कषायकलुषितेन वा चित्तेन ददतो मात्सर्यमिति । ५। उक्तं च सातिचारं चतुर्थ शिक्षापदव्रतं अधुनैषामणुव्रतादीनां यानि यावत्कथिकानि यानि चेत्वराणि तदेतदाह । .. इत्थ उ समणोवासगधम्मे अणुव्वयगुणव्वयाई च। आवकहियाइ सिक्खावयाई पुण इतराई ति॥३२॥ [अत्र तु श्रमणोपासकधर्मे अनुव्रतानि गुणवतानि च। यावत्कथिकानि शिक्षात्रतानि पुनरित्वराणीति ३२८] अत्र पुनः श्रमणोपासकधर्मे तुशब्दः पुनःशब्दार्थः स चावधारणे अत्रैव न शाक्याापासकधर्मे तत्र सम्यक्त्वाभावेन अणुव्रताधभावात् उपास्ते इत्युपासकः सेवकः इत्यर्थः श्रमणानामुपासकस्तस्यं धर्म इति समासः अणुव्रतानि गुणव्रतानि चेति पञ्चागुब्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव यावत्कथिकानीति सकृद्रहीतानि यावज्जीवमपि भावनीयानि न तु नियोगतो यावजीवमेवेति गुरवो व्याचक्षते प्रतिचातुर्मासकमपि तद्रहणं वृद्धपरंपरायाततया सामाचार्युपलब्धेः शिक्षापदव्रतानि पुनरित्वराणि शिक्षा अभ्यासस्तस्याः पदानि स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि इत्वराणीति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्येते इति भाव
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy