________________
१८२
सटीकश्रावकप्रज्ञस्याख्यप्रकरणं। मिति याचितः कुप्यते सदपि न ददाति परोन्नतिवैमनस्यं च मात्सर्यमिति “ तेन तावमकेण याचितेन दत्तं, किमहं ततोऽपि न्यूनः” इति मात्सर्याद्ददाति कषायकलुषितेन वा चित्तेन ददतो मात्सर्यमिति । ५।
उक्तं च सातिचारं चतुर्थ शिक्षापदव्रतं अधुनैषामणुव्रतादीनां यानि यावत्कथिकानि यानि चेत्वराणि तदेतदाह । .. इत्थ उ समणोवासगधम्मे अणुव्वयगुणव्वयाई च।
आवकहियाइ सिक्खावयाई पुण इतराई ति॥३२॥ [अत्र तु श्रमणोपासकधर्मे अनुव्रतानि गुणवतानि च। यावत्कथिकानि शिक्षात्रतानि पुनरित्वराणीति ३२८]
अत्र पुनः श्रमणोपासकधर्मे तुशब्दः पुनःशब्दार्थः स चावधारणे अत्रैव न शाक्याापासकधर्मे तत्र सम्यक्त्वाभावेन अणुव्रताधभावात् उपास्ते इत्युपासकः सेवकः इत्यर्थः श्रमणानामुपासकस्तस्यं धर्म इति समासः अणुव्रतानि गुणव्रतानि चेति पञ्चागुब्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव यावत्कथिकानीति सकृद्रहीतानि यावज्जीवमपि भावनीयानि न तु नियोगतो यावजीवमेवेति गुरवो व्याचक्षते प्रतिचातुर्मासकमपि तद्रहणं वृद्धपरंपरायाततया सामाचार्युपलब्धेः शिक्षापदव्रतानि पुनरित्वराणि शिक्षा अभ्यासस्तस्याः पदानि स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि इत्वराणीति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्येते इति भाव