________________
१७८ सटीकश्नावकमज्ञप्त्याख्यप्रकरणं। [तथैव च उद्युक्तः विधिना इह पौषधे वर्जयेत्। . . सम्यगननुपालनं च आहारादिषु सर्वेषु ।। ३२४॥]
तथैव च यथानन्तरोदितमुयुक्तो विधिना प्रवचनोक्तक्रियया निःप्रकम्पेन मनसा इह पौषधे पौषधविषयं वर्जयेत् किं सम्यगननुपालनं चेति व आहारादिषु सर्वेषु सर्वाहारादिविषयमिति गाथाक्षरार्थः।
एत्थ भावणा कयपोसहो अथिरचित्तो आहारे ताव सव्वं देसं वा पत्थेइ बीयदिवसे पारणगस्स वा अप्पणोढाए आढत्तिं करेइ कारवेइ वा इमं इमं वत्ति करेह । न वट्टइ सरीरसक्कारे सरीरमुबदेइ दाढियाउ केसे वा रोमाई वा सिंगाराभिप्पाएण संठवेइ दाहे वा सरीरं सिंचइ एवं सव्वाणि सरीरविभूसाकारणाणि परिहरइ । बंभचेरे इहलोइए वा परलोइए भोगे पत्थेइ संवाहेइ वा अहवा सद्दफरिसरसरूवगंधे वा अभिलसइ कइया बंभचेरपोसहो पूरिहिइ चझ्यामो बंभचेरेणंति।अव्वाबारे सावजाणि वावारेइ कयमकयं वा चिंतेइ एवं पंचातियारसुद्धो अणुपालेयव्योत्ति गाथाद्वयभावार्थः। उक्तं सातिचारं तृतीयं शिक्षापदव्रतमधुना
नायागयाण अन्नाइयाण तह चेव कप्पणिज्जाणं । देसद्धसद्धसकारकमजुयं परमभतीए ॥ ३२५ ॥ [न्यायागतानां अन्नादीनां तथा चैव कल्पनीयानाम् । देशकालश्रद्धासत्कारक्रमयुक्तं परमभत्त्या॥ ३२५ ॥]