________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १७७ अप्पडिदुप्पडिलेहियसिज्जासंथारयं विवज्जिज्जा।
अपमज्जियदुपमज्जिय तह उच्चाराइभूमि च॥३२३॥ [अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारको वर्जयेत् । अप्रमार्जितदुष्प्रमार्जितं तथा उच्चारादिभुवमपि॥३२३॥]
अप्रत्युपेक्षितदुःप्रत्युपेक्षितशय्यासंस्तारको वर्जयेत् । इह संस्तीयते यः प्रतिपन्नपौषधोपवासेन दर्भकुशकम्बलवस्त्रादिः स संस्तारकः शय्या प्रतीता अप्रत्युपेक्षणं गोचरापन्नस्य शय्यादेः चक्षुषानिरीक्षणं दुष्टमुद्रान्तचेतसः प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ च शय्यासंस्तारको चेति समासः शय्यैव वा संस्तारक इति । एवमन्यत्रापि अक्षरगमनिका कार्येति । उपलक्षणं च शय्यासंस्तारकावुपयोगिनः पीढफलकादेरपि । __ एत्थं सामायारी कडपोसहो णो अप्पडिलेहिय सेजं दुरुहइ संथारगं वा दुरुहइ पोसहसालं वा सेवइ दब्भवत्थं वा सुद्धवत्थं वा भूमीए संथारेइ काइयभूमीउ वा आगओ पुणरवि पडिलेहइ अन्नहातियारो एवं पीढफलगादिसु वि विभासा।।
तथा अप्रमार्जितदुःप्रमार्जितशय्यासंस्तारकावेव ।इहाप्रमार्जन शय्यादेरासेवनकाले वस्त्रोपान्तादिनेति दुष्टमविधिना प्रमार्जनं शेषं भावितमेव । एवमुच्चारप्रस्रवणभुवमपि उच्चारप्रस्रवणं निष्ठयूतस्वे. दमलाद्युपलक्षणं शेष भावितमेव । गाहा तह चेव य उज्जतोविहीइ इह पोसहम्मि वज्जिज्जा। सम्मं च अणणुपालणमाहाराईसु सव्वेसु ॥ ३२४॥
१२