________________
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
क्षायोपशमिकमौपशमिकं क्षायिकं च । यद्वा कारकादिशुभात्मपरिणामरूपं तु शुभः संक्केशवर्जित आत्मपरिणामो जीवधर्मो रूपं यस्य तच्छुभात्मपरिणामरूपं तुरवधारणे शुभात्मपरिणामरूपमेव । अनेन तद्व्यतिरिक्तलिङ्गादिधर्मव्यवच्छेदमाह । व्यतिरिक्तधर्मत्वे तत उपकारायोगादिति ॥
जं जीवकम्मजोए जुज्जइ एयं अओ तयं पुखं । वोच्छं तओ कमेणं पच्छा तिविहं पि सम्मत्तं ॥४॥ यतो जीवकर्मयोगे युज्यते एतदतः तकं पूर्वम् । वक्ष्ये ततः क्रमेण पश्चात्रिविधमपि सम्यक्त्वम् ॥ ८ ॥ यतो यस्मात्कारणाज्जीवकर्मयोगे जीवकर्मसंबन्धे सति युज्यते एतत् घटते इदं सम्यक्त्वं कर्मक्षयोपशमादिरूपत्वात् अतोऽस्मात्कारणात्तकं जीवकर्मयोगं पूर्वमादौ वक्ष्ये ऽभिधास्ये । ततस्तदुत्तरकालं क्रमेण परिपाट्या पश्चात्रिविधमपि क्षायोपशमिकादि सम्यक्त्वं वक्ष्य इति ॥ तत्राह
जीवो अणाइनिहणो नाणावरणाइकम्मसंजुत्तो । मिच्छत्ताइनिमित्तं कम्मं पुण होइ अट्ठविहं ॥ ९ ॥ जीवो ऽनादिनिधनो ज्ञानावरणादिकर्मसंयुक्तः । मिथ्यात्वादिनिमित्तं कर्म पुनर्भवत्यष्टविधम् ॥ ९॥ जीवतीति जीवः । असौ अनादिनिधनः अनाद्यपर्यवसित इत्यर्थः । स च ज्ञानावरणादिकर्मणा समेकीभावेनान्योन्यव्याप्त्या