________________
सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। १४३ यमिति तस्करप्रयोगः एनं च वर्जयेत्।शविरुद्धराज्यमिति च सूचनाद्विरुद्धराज्यातिक्रमं च वर्जयेत् विरुद्धनृपयो राज्यं विरुद्धराज्यं तत्रातिक्रमो न हि ताभ्यां तत्र तदागमनमनुज्ञातमिति ।। तथा कूटतुलाकूटमाने तुला प्रतीता मानं कुडवादि कूटत्वं न्यूनाधिकत्वं न्यूनया ददाति अधिकया गृह्णाति ।४। तथा तत्प्रतिरूपव्यवहरणं तेनाधिकृतेन प्रतिरूपं सदृशं तत्प्रतिरूपं तेन व्यवहरणं यद्यत्र घटते व्रीह्यादिघृतादिषु पलञ्जीवसादि तस्य तत्र प्रक्षेपेण विक्रयस्तं च वर्जयेत्।५।यत एतानि समाचरन्नतिचरति तृतीयाणुव्रतमिति
उचियं मुतूण कलं दबाइकमागयं च उक्करिसं । निवडियमवि जाणतो परस्स संतं न गिन्हिज्जा २६९ [उचितां मुक्त्वा कलां द्रव्यादिक्रमायातं चोत्कर्षम् । निपतितमपि जानानः परस्य सत्कं न गृह्णीयात् २६९]
उचितां मुक्त्वा कलां पञ्चकशतवृद्धयादिलक्षणां । द्रव्यादिक्रमायातं चोत्कर्ष यदि कथंचित्पूगफलादेः क्रयः संवृत्त इत्यष्टगुणो लाभकः अक्रूराभिसंधिना ग्राह्य एवेत्यर्थः आदिशब्दः स्वभेदप्रख्यापकः । तथा निपतितमपि जानानः परस्य सत्कं न गृह्णीयात् प्रयोजनान्तरं चोद्दिश्य समर्पिते प्रतिबुध्यतीत्यादि गृहीत्वा प्रत्यर्पयेदपीति ॥
___ उक्तं तृतीयाणुव्रतं सांप्रतं चतुर्थमाह । परदारपरिच्चाओ सदारसंतोस मो वि य चउत्थं । दुविहं परदारं खलु उरालवेउविभेएणं ॥ २७० ॥