________________
१४२ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। दत्तादानं अचित्तादत्तादानं च । तत्र द्विपदादेवस्तुनः क्षेत्रादौ सुन्यस्तदुन्यस्तविस्मृतस्य स्वामिना अदत्तस्य चौर्यबुद्ध्या ग्रहणं सचित्तादत्तादानं तथा वस्त्रकनकादेरचित्तादत्तादानमिति ।
भेएण लवणघोडगसुवनरुप्पाइयं अणेगविहं । - वज्जणमिमस्स सम्मं पुवुतेणेव विहिणा उ ॥२६६॥ [ भेदेन लवणघोटकरूप्यसुवर्णाद्यनेकविधम् । वर्जनमस्य सम्यक् पूर्वोक्तेनैव विधिना ॥ २६६॥]
भेदेन विशेषेणादत्तादानं लवणघोटकरूप्यसुवर्णाद्यनेकविधमनेकप्रकारं लवणघोटकग्रहणात्सचित्तपरिग्रहः रूप्यसुवर्णग्रहणादचित्तपरिग्रह इति वर्जनमस्यादत्तादानस्य सम्यक् पूर्वोक्तेन विधिना उपयुक्तो गुरुमूले (१०८) इत्यादिनेति ।
पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं । संपुनपालणठा परिहरियवा पयतेणं ॥ २६७ ॥ पूर्ववत् (२५७), अतिचारानाह।
वज्जिज्जा तेनाहडतकरजोगं विरुद्धरजं च। • कूडतुलकूडमाणं तप्पडिरूवं च ववहारं ॥ २६ ॥ [वर्जयेत् स्तेनाहृतं तस्करप्रयोग विरुद्धराज्यं च । कूटतुलाकूटमाने तत्प्रतिरूपं च व्यवहारम् ॥ २६८ ॥
वर्जयेत् स्तेनाहृतं स्तेनाश्चौरास्तैराहतमानीतं किंचित्कुंकुमादि देशान्तरात् तत्समर्थमिति लोभान्न गृह्णीयात्।।तथा तस्करप्रयोगं तस्कराश्चौरास्तेषां प्रयोगो हरणक्रियायां प्रेरणमभ्यनुज्ञा हरत यू