________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं।
१४१
देशमिदमेवं चैवं च कुर्वित्यादिलक्षणं ।४। कूटलेखकरणमन्यमुद्राक्षरविम्वसरूपलेखकरणं च वर्जयेत्।५। यत एतानि समाचरन्नतिचरति द्वितीयमणुव्रतमिति ॥ बुद्धीइ निएऊणं भासिज्जा उभयलोगपरिसुद्धं । सपरोभयाण जं खलु न सबहा पीडजणगं तु ॥२६४॥ [बुद्ध्या निरीक्ष्य भाषेत उभयलोकपरिशुद्धम् ।
खपरोभयानां यत् खलुन सर्वथा पीडाजनकं तु॥२६४॥] बुद्ध्या निरीक्ष्य सम्यगालोच्येति भावः भाषेत ब्रूयात् उभयलोकपरिशुद्धं इहलोकपरलोकाविरुद्धं स्वपरोभयानां यत् खलु न सर्वथा पीडाजनकं तत्र स्वपीडाजनकं पिङ्गलस्थपतिवचनवत् प रपीडाजनकं चौरस्त्वमित्यादि एवमुभयपीडाजनकमपि द्रष्टव्यमिति
उक्तं द्वितीयाणुव्रतं सांप्रतं तृतीयमाह । थूलमदतादाणे विरई तच्चं दुहा य तं भणियं ।
सचिताचितगयं समासओ वीयरागेहिं ॥२६५ ॥ [स्थूलादत्तादाने विरतिः तच्च द्विधा च तद् भणितम् । सचित्ताचित्तगतं समासतः वीतरागैः॥२६५॥
इहादत्तादानं द्विधा स्थूलं सूक्ष्मं च । तत्र परिस्थूलविषयं चौयोरोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं । विपरीतमितरत् । तत्र स्थूलादत्तादानविषया विरतिनिवृत्तिस्तृतीयमणु-. व्रतमिति गम्यते । द्विधा च तददत्तादानं भणितं समासतः संक्षेपेण वीतरागैरहद्भिरिति योगः। सचित्ताचित्तगतमिति सचित्ता