SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४० सटीक श्रावकप्रज्ञघ्याख्यप्रकरणं । [ वर्जनमिह पूर्वोक्तं आह कुमारादिगोचरः कथं नु । एतग्रहणादेव च गृहीतो ननु ऽसावपि दृष्टव्यः २६१] वर्जनमिह मृषावादे पूर्वोक्तं " उवउत्तो गुरुमूले" ( १०८ ) इत्यादिना ग्रन्थेन आह परः कुमारादिगोचरः कथं नु अकुमारं कुमारं ब्रुवतः आदिशब्दादविधवाद्यनृतपरिग्रहः अतिदुष्टविवक्षासमुद्भवो ऽप्येष भवति न तु सूत्रे उपात्तः तदेतत्कथं आचार्य आह एतग्रहणादेव च कन्यानृतादिग्रहणादेव च ननु गृहीतो ऽसावपि कुमारादिगोचरो मृषावादो द्रष्टव्यः उपलक्षणत्वादिति ॥ पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं । संपुन पालणट्ठा परिहरिया पयत्तेणं ॥ २६२ ॥ पूर्ववत् ( २५७ ) सहसा अब्भक्खाणं रहसा य सदारमंतभेयं च । मोसोवएसयं कूडलेहकरणं च वज्जिज्जा ॥ २६३ ॥ [ सहसाभ्याख्यानं रहस्येन च खदारमंत्रभेदं च । मृषोपदेशं कूटलेखकरणं च वर्जयेत् ॥ २६३ ॥ . सहसानालोच्याभ्याख्यानं सहसाभ्याख्यानं अभ्याख्यानमभिशपनमसदध्यारोपणं तद्यथा “चौरः त्वं पारदारिको वा" इत्यादि |१| रहः एकान्तस्तत्र भवं रहस्यं तेन तस्मिन्वाभ्याख्यान रहस्याभ्याख्यानं एतदुक्तं भवति एकान्ते मन्त्रयमाणान् वक्त्येते । हीदं चेदं च राजापकारित्वादि मन्त्रयन्ते इति |२| स्वदारमन्त्रभेदं 'च स्वकलत्रविश्रब्धभाषितान्यकथनं चेत्यर्थः ॥ ३॥ मृषोपदेशमसदुप
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy