________________
सटीकश्रावकप्रज्ञष्ट्याख्यप्रकरणं ।. १३९ उक्तं सातिचारं प्रथमाणुव्रतम् अधुना द्वितीयमुच्यते । थूलमुसावायस्स उ विरई दुच्चं स पंचहा होइ।
कन्नागोभुआलियनासहरणकूडसक्खिज्जे ॥२६०॥ [स्थूलमृषावादस्य तु विरतिः द्वितीयं स पञ्चधा भवति। कन्यागोभूम्यनृतन्यासहरणकूटसाक्षित्वानि ॥२६०॥]
स्थूलमृषावादस्य तु विरतिद्धितीयमणुव्रतमिति गम्यते । मृषावादो हि द्विविधः स्थूलः सूक्ष्मश्च । तत्र परिस्थूलवस्तुविषयो ऽतिदुष्टविवक्षासमुद्भवः स्थूलो विपरीतस्त्वितरो न च तेनेहाधिकारः श्रावकधर्माधिकारत्वात्स्थूलस्यैव प्रक्रान्तत्वात् । तथा चाह । स पञ्चहा भवति स स्थूलो मृषावादः पञ्चप्रकारो भवति । कन्यागोभूम्यनृतन्यासहरणकूटसाक्षित्वानि । अनृतशब्दः पदत्रये प्रत्येकमभिसंबध्यते । तद्यथा । कन्यानृतमित्यादि तत्र कन्याविषयमनृतं कन्यानृतं अभिन्नकन्यकामेव भिन्नकन्यका वक्ति विपर्ययो वा । एवं गवानृतं अल्पक्षीरामेव बहुक्षीसं वक्ति विपर्ययो वा । एवं भूम्यनृतं. परसत्कामेवात्मसत्कां वक्ति व्यवहारे वा नियुक्तो ऽनाभवद्व्यवहारेणैव कस्यचिद्रागाद्यभिभूतो वक्ति अस्येयमाभवतीति । न्यस्यते निक्षिप्यत इति न्यासो रूपकाद्यर्पणं तस्या
पहरणं न्यासापहारः अदत्तादानरूपत्वादस्य कथं मृषावादत्वमि। ति उच्यते अपलपतो मृषावाद इति । कूटसाक्षिकं उत्कोचमत्सराधभिभूतः प्रमाणीकृतः सन् कूटं वक्तीति
वज्जणमिह पञ्चतं आह कमाराइगोयरो कह ण। एयग्गहणाउ च्चिय गहिओ नणु सो वि दिडब्बो २६१