________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। चातो ऽपि योगद्वयव्यापारान्न बन्धः किं तु बन्ध एव यस्मादेवं तत्तस्माद्विरतिं सर्वथा कुर्यात् अविशेषेण कुर्यादित्यर्थः ॥ . ' एवं मिच्छादसणवियप्पवसओ ऽसमंजसं केई।
जंपति जं पि अन्नं तं पि असारं मुणेयच्वं ॥ २५६ ॥ [एवं मिथ्यादर्शनविकल्पवशतः असमंजसं केचित् । जल्पन्ति यदपि अन्यत् तदपि असारं मुणितव्यम् २५६
एवमुक्तप्रकारं मिथ्यादर्शनविकल्पसामर्थ्येन असमंजसमघटमानक केचन कुवादिनो जल्पन्ति यदप्यन्यत्किंचित्तदप्यसारं मुणितव्यमुक्तन्यायानुसारत एवेति । उक्तमानुषङ्गिकम् । अधुना प्रकृतमाह।
पडिवज्जिऊण य वयं तस्सइयारे जहाविहिं नाउं ।
संपुनपालणट्ठा परिहरियच्वा पयत्तेणं ॥ २५७॥ [प्रतिपद्य च व्रतं तस्यातिचारा यथाविधि ज्ञात्वा । संपूर्णपालनार्थ परिहर्तव्याः प्रयत्नेन ॥ २५७ ॥ :
प्रतिपद्य चाङ्गीकृत्य च व्रतं तस्य व्रतस्यातिचारा अतिक्रमणहेतवो यथाविधि यथाप्रकारं ज्ञात्वा परिहर्तव्याः सर्वैः प्रकारैर्वजनीयाः प्रयत्नेनेति योगः किमर्थ संपूर्णपालनार्थ न ह्यतिचारवतः संपूर्णा तत्पालना तद्भावे तत्खंडनादिप्रसंगादिति । तथा चाह बंधवहछविच्छेए अइभारे भतपाणवुच्छेए । कोहाइदूसियमणो गोमणुयाईण नो कुज्जा ॥२५॥