________________
सटीकनावकप्रज्ञल्याख्यप्रकरणं। १३५ [तस्मात् बन्धमनिच्छन् कुर्यात् सावद्ययोगनिवृत्तिम् । अविषयानिवृत्त्या अशुभभावात् दृढतरं स भवेत्॥२५३॥]
यस्मादेवं तस्माद्वन्धमनिच्छन्नात्मनः कर्मणां कुर्यात्सावद्ययोगविनिवृत्तिमोघतः सपापव्यापारनिवृत्तिमित्यर्थः अविषयानिवृत्या नारकादिवधाभावे ऽपि तदनिवृत्त्या अशुभभावादविषये पि वधविरतिं न करोतीत्यशुभो भावस्तस्मात् दृढतरं सुतरांस भवेद्वन्धो भावप्रधानत्वात्तस्येति इतो य इमा जुता जोगतिगनिबंधणा पवितीओ।
जंता इमीइ विसओ सबु च्चिय होई विनेओ॥२५४॥ [इतश्चेयं युक्ता योगत्रिकनिबंधना प्रवृत्तिः।। यद् अस्याः विषयः सर्व एव भवति विज्ञेयः ॥२५४॥]
इतश्चेयं निवृत्तियुक्ता योगत्रिकनिबन्धना मनोवाकाययोगपूविका प्रवृत्तिर्यद्यस्मादस्या अनिवृत्तेविषयः सर्व एव भवति विज्ञेयः पाठान्तरं योगत्रिकनिबन्धना निवृत्तिर्यस्मात्संगतार्थमेवेति तथा चाह। किं चिंतेइ न मणसा किं वायाए न जंपए पावं । न य इतो वि न बंधो ता विरई सबहा कुज्जा २५५ [किं चिन्तयति न मनसा किं वाचा न जल्पति पापम् । न चेतो ऽपि न बन्धः तस्माद्विरतिं सर्वथा कुर्यात्५५]
किं चिन्तयति न मनसा अनिरुद्धत्वात्सर्वत्राप्रतिहतत्वात् तस्य किं वाचा न जल्पति पापं तस्या अपि प्रायोऽनिरुद्धत्वादिति न