SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञत्याख्यप्रकरणं । १३७ [ बन्धवधछविच्छेदान् अतिभारं भक्तपानव्यवच्छेदम् । क्रोधादिदूषितमनाः गोमनुष्यादीनां न कुर्यात् २५८ ] तत्र बन्धनं बन्धः संयमनं रज्जुदामनकादिभिः ॥ १॥ हननं वधस्ता डनं केशादिभिः । २। छविः शरीरं तस्य छेदः पाटनं करपत्रादिभिः । ३ । भरणं भारः अतिभरणं अतिभारः प्रभूतस्य पूगफलादेः स्कन्धपृष्ठारोपणमित्यर्थः । ४ । भक्तमशनमोदनादि पानं पेयमुदकादि तस्य व्यवच्छेदो निरोधः अदानमित्यर्थः । ५। एतान्समाचरन्नतिचरति प्रथमाणुव्रतं एतान् क्रोधादिदूषितमना न कुर्यादिति अनेनापवादमाह अन्यथाकरणेऽप्रतिषेधावगमात् ॥ तदत्रायं पूर्वाचार्योक्तविधिः । बंधो दुविहो दुपयाणं चउप्पयाणं च अट्ठाए अणट्ठाए अणट्टाए न वट्टए बंधिरं, अट्ठाए दुविहो सावेक्खो निरवेक्खो य, निरवेक्खो निचलं धणियं जं बंधइ, सावेक्खो जं दामगंठिणा जं च सक्केइ पलिवणगादिसु मुंचिडं छिंदिडं वा ण संसरपासएणं बंधेयव्वं एवं ताव उप्पयाणं, दुपयापि दासो दासी वा चोरो वा पुत्तो वा ण पढंतगाइ जइ बज्झन्ति तो सावेक्खा बंधेयव्वा रक्खियव्वा य जहा अग्गिभयादिसु ण विणस्संति, ताणि किर दुपयचउप्पयाणि सावगेणं गेहियव्वाणि जाणि अबद्धाणि चैव अच्छंति । वहो वि तह चेव वो नाम तालणं अट्ठाए णिरवेक्खो निद्दयं तालेइ सावेक्खो पुण पुव्वमेव भीयपरिसेण होयव्वं जइ न करेज्ज तो मम्मं मोतुं ताहे लयाए दोरेण वा एक्कं दो तिन्निवा वारे तालेइ । छविच्छेओ
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy