SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सटीकश्श्रावकप्रज्ञप्त्याख्यप्रकरणं। १२७ नो अविसए पविती तन्निवित्तिइ अचरणपाणिस्स। झसनायधम्मतुलं तत्थ फलमबहुभयं केइ ॥ २३६ ॥ [नोऽविषये प्रवृत्तिः तन्निवृत्त्या अचरणपाणेः।। झषज्ञातधर्मतुल्यं तत्र फलमबहुमतं केचित् ॥ २३६ ॥] नोऽविषये नारकादौ प्रवृत्तिर्वधक्रियायास्ततश्च तन्निवृत्त्या अविषयप्रवृत्तिनिवृत्त्या अचरणपाणेः छिन्नगोदुकरस्य झपज्ञातधर्मतुल्यं छिन्नगोदुकरस्य मत्स्यनाशे धर्म इत्येवं कल्पं तत्र निवृत्ती फलं अबहुमतं विदुषामश्लाघ्यं केचन मन्यन्त इत्येष पूर्वपक्षः । अनोत्तरमाह।संभवति वधो येष्वित्युक्तं अथ कोऽयं संभव इति । किं ताव तव्वहु च्चिय उयाहु कालंतरेण वहणं तु । किंवावहु ति किं वा सतीको संभवोएत्थ ॥२३७॥ [किं तावत्तदध एव उताहो कालान्तरेण हननमेव । किं वा अवधः किं वा शक्तिः कः संभवः अत्र ॥२३७॥] किं तावत्तद्वध एव तेषां व्यापाद्यमानानां वधस्तद्वधः क्रियारूप एव उताहो कालान्तरेण हननं जिघांसनमेव वा किं अवधो अव्यापादनमित्यर्थः किं वा शक्तिः व्यापादकस्य व्यापाद्यविषया कः संभवोऽत्र प्रक्रम इति सर्वेऽप्यमी पक्षा दुष्टाः। तथा चाह जइ ताव तव्वहुच्चिय अलं निवितिइ अविसयाए उ। कालंतरवहणंमि वि किं तीए नियमभंगाओ॥२३॥ १ सर्वेषूपलब्धपुस्तकादशेषु एतादृशमेवेति नास्माकं मनीषोन्मेषोऽत्र।
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy