________________
१२६ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । [बहुतरकर्मोपक्रमभावोऽपि एकान्तिको न यत् केचित् । बाला अपि च स्तोकायुषःभवन्ति वृद्धा अपि दीर्घायुषः२३३
बहुतरकर्मोपक्रमभावोऽपि बालादिवृद्धादिष्वेकान्तिको न यद्यस्मात्केचन बाला अपि स्तोकायुषो भवन्ति वृद्धा अपि दीर्घायुषस्तथा लोके दर्शनादिति । तम्हा सव्वेसि चिय वहमि पावं अपावभावहिं। भणियमहिगाइभावो परिणामविसेसओ पाय॥२३४॥ [तस्मात्सर्वेषामेव वधे पापं अपापभावैः।। भणितमधिकादिभावः परिणामविशेषतःप्रायः २३४]
यस्मादेवं तस्मात्सर्वेषामेव बालादीनां वधे पापमपापभावैवींतरागैर्भणितं अधिकादिभावस्तस्य पाप्मनः परिणामविशेषतःप्रायो भणित इति वर्तते प्रायोग्रहणं तपस्वीतरादिभेदसंग्रहार्थमिति ॥
सांप्रतमन्यवादस्थानकम् संभवइ वहो जेसिं जुज्जइ तेसिं निवितिकरणं पि।
आवडियाकरणमि य सतिनिरोहा फलं तत्थ॥२३५॥ [संभवति वधो येषु युज्यते तेषु निवृत्तिकरणमपि ।
आपतिताकरणे च शक्तिनिरोधात् फलं तत्र ॥२३५॥] संभवति वधो येषु कृमिपिपीलिकादिषु युज्यते तेषु निवृत्तिकरणमपि विषयाप्रवृत्तेः आपतिताकरणे च पर्युपस्थितानासेवने च सति शक्तिनिरोधात्फलं तत्र युज्यत इति वर्तते अविषयशस्यभावयोस्तु कुतः फलामति । तथा चाह