________________
सटीक श्रावकप्रज्ञत्याख्यप्रकरणं ।
१२५
भवत्येवादुष्टाशयस्य तत्राप्रवृत्तेः तद्भावे वधपरिणामभावे कथं च वधे न बन्धो बन्ध एवेति ॥
सियन वहे परिणामो अन्नाणकुसत्यभावणाओ य । उभयत्थ तदेव तओ किलिट्ठबंधस्स हेउ ति ॥२३१॥ [ स्यान्न वधे परिणाम: अज्ञानकुशास्त्र भावनातश्च । उभयत्र तदेव तकः क्लिष्टबन्धस्य हेतुरिति ॥ २३१ ॥ ] स्यान्न वधे परिणामः क्लिष्टः अज्ञानात् अज्ञानं व्यापादयतः कुशास्त्र भावनातश्च यागादावेतदाशङ्कयाह । उभयत्र तदेवाज्ञानमसौ परिणामः क्लिष्टबन्धस्य हेतुरिति सांपरायिकस्येति ॥
जम्हा सो परिणामो अन्नाणादवगमेण नो होइ । तम्हा तयभावत्थी नाणाईसुं सइ जइज्जा ॥२३२॥ [यस्मादसौ परिणाम: अज्ञानाद्यपगमेन न भवति । तस्मात्तदभावार्थी ज्ञानादिषु सदा यतेत ॥ २३२ ॥ ]
यस्मादसौ वधपरिणामो अज्ञानाद्यपगमेन हेतुना न भवति सति । त्वज्ञानादौ भवत्येव वस्तुतस्तस्यैव तद्रूपत्वात्तस्मात्तदभावाथीं वधपरिणामाभावार्थी ज्ञानादिषु सदा यतेत तत्प्रतिपक्षत्वात् इति एवं वस्तुस्थितिमभिधायाधुना परोपन्यस्तहेतोरनेकान्तिकत्वमुद्भावयति ।
बहुतरकम्मोवक्कमभावो वेगंतिओ न जं केइ । बाला वि य घोवाऊ हवंति वुड्डा वि दीहाऊ ॥ २३३॥