SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२४ सटीकश्रावकप्रज्ञयाख्यप्रकरणं । उभयाभावे हिंसा धणिमितं भंगयाणुपुव्वीए। तहवि य दंसिजती सीसमइविगोवणमदुट्ठा ॥२२८ ॥ [उभयाभावे हिंसा ध्वनिमात्रं भंगकानुपूर्व्या । तथापि च दयमाना शिष्यमतिविकोपनाय अदुष्टा२२८] ___ उभयाभावे द्रव्यतो भावतश्च वधाभावे हिंसा ध्वनिमात्रं न विषयतः भङ्गकानुपूायाता तथापि च दय॑माना शिष्यमतिविकोपनं विनेयबुद्धिविकाशायादुष्टैवेति। इय परिणामा बंधे बालो वुडति थोवमियमित्थ । बाले विसो न तिव्वो कयाइ वुड़े वि तिव्वुति ॥२२९॥ [एवं परिणामाद्वन्धे बालो वृद्ध इति स्तोकमिदमत्र । बालेऽपि असौ न तीन कदाचिद् वृद्धे ऽपि तीव्र इति२२९ इय एवं परिणामाद्वन्धे सति बालो वृद्ध इति स्तोकमिदमत्र हिंसाप्रक्रमे किमिति बालेप्यसौ न तीव्रः परिणामः कदाचिद्वृद्धेऽपि तीव्र इति जिघांसतामाशयवैचित्र्यादिति । अह परिणामाभावे वहे वि बंधो न पावई एवं । कह न वहे परिणामो तब्भावे कह य नो बंधो॥२३०॥ [अथ परिणामाभावे वधेऽपि बंधो न प्रामोत्येवम् । कथं न वधे परिणामः तद्भावे कथं च न बन्धः ॥२३०॥] - अथैवं मन्यसे परिणामाभावे सति वधेऽप्यबंध एव प्राप्नोत्येवं परिणामवादे एतदाशङ्कयाह कथं न वधे परिणामः किं तर्हि
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy