________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। १२३ मंदपगासे देसे रज्जु किलाहिसरिसयं दई।
अच्छितु तिकखग्गं वहिज्ज तं तप्परीणामो॥२२५॥ [ मन्दप्रकाशे देशे रज्जु कृष्णाहिसदृशीं दृष्ट्वा ।
आकृष्य तीक्ष्णखङ्गं हन्यात् तां तत्परिणामः॥२२॥] मन्दप्रकाशे देशे ध्यामले निम्नादौ रज्जु दर्भादिविकाररूपां कृष्णाहिसदृशीं कृष्णसर्पतुल्यां दृष्ट्वा आकृष्य तीक्ष्णखङ्गं वधेत्तां हन्यादित्यर्थः तत्परिणामो वधपरिणाम इति ॥
सप्पवहाभामि वि वहपरिणामाउ चेव एयस्स। नियमेण संपराइयबंधो खलु होइ नायव्वो ॥२२६॥ [ सर्पवधाभावेऽपि वधपरिणामादेवैतस्य । नियमेन सांपरायिको बन्धः खलु भवति ज्ञातव्यः २२६]
सर्पवधाभावेऽपि तत्त्वतः वधपरिणामादेवैतस्य व्यापादकस्य नियमेन सांपरायिको बन्धो भवपरंपराहेतुः कर्मयोगः खलु भवति ज्ञातव्य इति । तृतीयं हिंसाभेदमाह॥ मिगवहपरिणामगओ आयण्णं कड्रिऊण कोदंडं ।
मुतूण मिसुं उभओ वहिज्ज तं पागडो एस॥२२७॥ [ मृगवधपरिणामगतः आकर्ण आकृष्य कोदण्डम् । मुक्त्वा इषु उभयतः हन्यात् तं प्रकट एषः ॥ २२७॥]
मृगवधपरिणामपरिणतः सन्नाकर्णमाकृष्य कोदण्डं धनुर्मुक्त्वे. धुं बाणं उभयतो वधेत् हन्यात् द्रव्यतो भावतश्च तं मृगं प्रकट एष हिंसक इति । चतुर्थ भेदमाह