________________
सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । गमः शुभपरिणामभावेऽपि च ततः प्रतिबंधात्तत्फलमिति कृतनाशः स्वपरैकत्वं च प्रतिबंधकाविशेषात् प्राप्नोत्येवं तच्चरणत एव ततः क्षयोऽप्यनिवारितप्रसरस्तस्येत्युपसंहरन्नाह ॥ एवंपि य वहविरई कायवा चेव सव्वजतेणं । तदभावंमि पमाया बंधो भणिओ जिणिंदेहिं ॥२२०॥ [एवमपि च वधविरतिः कर्तव्या एव सर्वयत्नेन ।
तदभावे प्रमादात् बन्धो भणितः जिनेन्द्रैः ॥२२०॥ एवमपि चोक्तप्रकाराद्वधविरतिः कर्तव्यैव सर्वयत्नेनाप्रमादेनेत्यर्थः। तदभावे च विरत्यभावे च प्रमादाद्वन्धो भणितो जिनेन्द्रैरिति ।
इदानीमन्यद्वादस्थानकम् केइ बालाइवहे बहुतरकम्मस्सुवकमाउ ति। मन्नंति पावमहियं वडाईसं विवज्जासं ॥ २२१ ॥ [ केचित् बालादिवधे बहुतरकर्मण उपक्रमादेव । मन्यन्ते पापमधिकं वृद्धादिषु विपर्यासम् ॥ २२१॥]
केचिद्वादिनो बालादिवधे बालकुमारयुवव्यापादने बहुतरकमेण उपक्रमणात्कारणान्मन्यन्ते पापमधिकं । वृद्धादिषु विपर्यासं स्तोकतरस्य कर्मण उपक्रमादिति । अत्रोत्तरमाह एयं पि न जुतिखमं जं परिणामाउ पावमिह वुतं । दव्वाइभेयभिन्ना तह हिंसा वन्निया समए ॥ २२२ ॥ [ एतदपि न युक्तिक्षमं यत्परिणामापापमिहोक्तम् । द्रव्यादिभेदभिन्ना तथा हिंसा वर्णिता समये ॥२२२॥]