________________
सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं ।
[ स्वकृतमपि अनेकविधं तेन प्रकारेण अनुक्त्वा सर्व । अपूर्वकरणयोगात् प्राप्नोति मोक्षं तु किं तेन ॥ २१७॥ ] किं च स्वकृतमप्यात्मोपात्तमप्यनेकविधं चतुर्गतिनिबंधनं तेन प्रकारेण चतुर्गतिवेद्यत्वेन अभुक्त्वा सर्वमननुभूय निरवशेषं अपूर्वकरणयोगात् क्षपकश्रेण्यारंभकादपूर्वकरणसंबन्धात्प्राप्नोति मोक्षमेवासादयति निर्वाणमेव किं तेन व्यापादकभावनिबंधनत्वपरिकल्पितेन कर्मणेति स्यात्तस्मिन् सति न चरणभाव एवेति अत्राह परकयकम्मनिबंधा चरणाभावंमि पावइ अभावो । सकयस्स निष्फलत्ता सुहदुहसंसारमुक्खाणं ॥ २१४॥ [ परकृतकर्मनिबन्धात् चरणाभावे प्राप्नोत्यभावः । स्वकृतस्य निष्फलत्वं सुखदुःख संसारमोक्षाणाम् २१८] परकृतकर्मनिबंधाव्यापाद्यकृतकर्मनिबंधनेन व्यापादकस्य चरणाभावे अभ्युपगम्यमाने प्राप्नोत्यभावः सुखदुःखसंसारमोक्षाणामिति योगः कुतः स्वकृतस्य निःफलत्वान्निः फलत्वं चान्यकृतेन प्रतिबंधादिति ।
अकयागमकयनासा सपरेगत्तं च पावई एवं । तच्चरणाउ च्चिय तओ खओ वि अणिवारियप्पसरो२१९ [ अकृतागमकृतनाशौ खपरैकत्वं च प्राप्नोत्येवम् । तच्चरणतः एव ततः क्षयो ऽपि अनिवारितप्रसरः २१९] अकृतागमकृतनाशौ तेनाकृतमपि तस्य प्रतिबंधकमित्यकृता