SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सटीकश्नावकप्रज्ञप्त्याख्यप्रकरणं। १०३ नित्यानित्यत्वव्यवस्थापनायाह निच्चाणिच्चो संसारलोगववहारओ मुणेयवो। न य एगसहावंमी संसाराई घडंति ति ॥११॥ [नित्यानित्यः संसारलोकव्यवहारतः मुणितव्यः । न चैकखभावे संसारादयो घटन्त इति ॥ १८१॥] नित्यानित्यो जीव इति गम्यते कुतः संसाराल्लोकव्यवहारतो मुणितव्यः त एव सत्त्वा नरकं व्रजन्तीत्यादि संसारात् गत आगत इति लोकव्यवहाराच्च विज्ञेय इति । विपक्षव्यवच्छेदार्थमाह । न चैकस्वभावे न च नित्यायेकधर्मिण्येवात्मनि संसारादयो घटन्त इति गाथासमुदायार्थः ॥ अधुना अवयवार्थमाह । निच्चस्स सहावंतरमपावमाणस कह णु संसारो। जंमाणंतरनहस्स चेव एगंतओ मूलो ॥ १२॥ [नित्यस्य स्वभावान्तरमप्राप्नुवतः कथं नु संसारः। जन्मानन्तरनष्टस्यैव एकान्ततोऽमूलः ॥ १८२॥] नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावेन हेतुना स्वभावान्तरमप्राप्नुवतः सदैवैकरूपत्वात् कथं नु संसारो नैव विचित्रत्वात्तस्य जन्मानन्तरनष्टस्यैव च सर्वथोत्पत्त्यनन्तरापवर्गिणःएकान्ततोऽमूलः तस्यैव तथापरिणामवैकल्यत एकान्तेनैवाकारणः कुतः संसार इति एतो च्चिय ववहारो गमणागमणाइ लोगसंसिद्धो न घडइ जं परिणामी तम्हा सो होइ नायच्चो॥१३॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy