________________
१०२
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। रभूतदेहविनाशे तस्य जीवस्य वधो नैवेत्यर्थः घटविनाश इव न हि घटे विनाशिते जीववधो दृष्टः तदर्थान्तरत्वादिति । द्वितीयं विकल्पमधिकृत्याह अह उ अणन्नो देह व सो तओ सब्बहा विणस्सिज्जा।
एवं न पुण्णपावा वहविरई किंनिमिता भे॥१७९॥ [अथ त्वनन्यः देह इवासौ ततः सर्वथा विनश्येत्। एवं न पुण्यपापे वधविरतिः किं निमित्ता भवताम्१७९
अथ त्वनन्यः शरीराजीव इत्येतदाशङ्कयाह । देह इवासौ ततः अनन्यत्वाद्धेतोः सर्वथा विनश्येत् । शरीरं च विनश्यत्येव न परलोकयायि । एवं च न पुण्यपापे भोक्तुरभावात् वधविरतिः किंनिमित्ता में भवतां विरतिवादिनामिति एष पूर्वपक्षः । अत्रोत्तरमाह। निच्चाणिच्चो जीवो भिन्नाभिन्नो य तह सरीराओ।
तस्स वहसंभवाओ तबिरई कहमविसया ॥१०॥ [नित्यानित्यो जीवो भिन्नाभिन्नश्च तथा शरीरात् । तस्य वधसंभवात् तद्विरतिः कथमविषया तु ॥१८०॥]
एकान्तनित्यत्वादिभेदप्रतिषेधेन नित्यानित्यो जीवो द्रव्यपर्यायरूपत्वात् भिन्नाभिन्नश्च तथा शरीरात् तथोपलब्धेः अन्यथा दृष्टेष्टविरोधात् तस्य वधसंभवाद्धेतोस्तद्विरतिर्वधविरतिः कथमविषया नैवेत्यर्थः।