SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। अधुनान्यद्वादस्थानकमाह अन्ने आगंतुगदोससंभवा विंति वहनिवितीओ। दोण्ह विजणाण पावं समयंमि अदिवपरमत्था॥१६४॥ [अन्ये आगन्तुकदोषसंभवात् ब्रुवते वधनिवृत्तेः । द्वयोरपि जनयोः पापं समये अदृष्टपरमार्थाः ॥ १६४ ॥] अन्ये वादिनः आगन्तुकदोषसंभवात्कारणात् ब्रुवते किं वधनिवृत्तेः सकाशाद्वयोरपि जनयोः प्रत्याख्यातृप्रत्याख्यापयित्रोः पापं समये आगमे अदृष्टपरमार्था अनुपलब्धभावार्था इति ॥ आगन्तुकदोषसंभवमाह । सबवहसमत्थेणं पडिवन्नाणुव्वएण सिंहाई । ण घाईओ ति तेणं तु घाइतो जुगष्पहाणो उ॥१६५॥ [सर्ववधसमर्थन प्रतिपन्नाणुव्रतेन सिंहादिः। न घातित इति तेन तु घातितो युगप्रधानस्तु ॥१६५॥] सर्ववधसमर्थेन सिंहादिक्रूरसत्त्वव्यापादनक्षमेण प्रतिपन्नाणुव्रतेन सता सिंहादिः सिंहः शरभो वा न घातित इति तेन तु सिंहादिना घातितो युगप्रधानो ऽनुयोगधर एक एवाचार्यः । संभवत्येतदिति॥ ततो तिथुच्छेओ धणियमणत्यो पभूयसताणं । ता कह न होइ दोसो तेसिमिह निवित्तिवादीणं॥१६६॥ [ततः तीर्थोच्छेदः अत्यर्थ अनर्थः प्रभूतसत्त्वानाम् । तत्कथं न भवति दोषातेषामिह निवृत्तिवादिनाम्१६६]
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy