________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। ९७ ततस्तस्मादाचार्यघातात्तीर्थोच्छेदः धनितमत्यर्थमनर्थः प्रभूतसत्त्वानां दर्शनाद्यनवाया मुमुक्षूणां यतश्चैवं तत्तस्मात् कथं न भवति दोषः तेषां प्रत्याख्यातृप्रत्याख्यापयितॄणां इह विनाशकरणे निवृत्तिवादिनां भवत्येवेति ।
तम्हा नेव निविती कायचा अवि य अप्पणा चेव ।
अद्धोचियमालोचिय अविरुद्ध होइ कायवं ॥१६७॥ [तस्मात् नैव निवृत्तिः कार्या अपि चात्मनैव । अडोचितमालोच्य अविरुद्धं भवति कर्तव्यम् ॥१६७।।
यस्मादेवं तस्मान्नैव निवृत्तिः कार्या अपि चात्मनैवाद्धोचितं कालोचितमालोच्य अविरुद्धं भवति कर्तव्यं यद्यस्यामवस्थायां परलोकोपकारीति एषः पूर्वपक्षः। अत्रोत्तरमाह ।
सीहवहरकिओ सो उड्डाहं किंपि कहवि काऊणं। किं अप्पणो परस्स य न होइ अवगारहेउ ति १६९ [सिंहवधरक्षितोऽसौ उड्डाहं किमपि कथमपि कृत्वा। किं आत्मनः परस्य च न भवत्यपकारहेतुरिति ॥१६८॥]
एवमपि दोषसंभवे नन्विदमपि संभवति । सिंहवधरक्षितो ऽसावाचार्य उड्डाहमुपघातं किमपि योषिदासेवनादिकं कथमपि क्लिष्टकर्मोदयात् कृत्वा किमात्मनोऽबोधिलाभनिवर्तनीयकर्मबंधहेतुत्वेन परस्य च श्रावकादेविपरिणामकरणेन न भवत्यपकारहेतु. र्भवत्येवेति॥