SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सटीक श्रावकप्रज्ञत्याख्यप्रकरणं । ९५ [ अथ तु तथाभावमपि करोति नन्नेव नान्यथा येन । तत्कर्तव्य एव तको नो तत्प्रतिपक्षबन्धात् ॥ १६९ ॥ ] अथैवं मन्यसे तथाभावमपि सम्मोहभावमपि प्रतनुबन्धेन कर्मक्षयहेतुं करोति नन्नेव व्यापादयन्नेव नान्यथा येन कारणेन तत्तस्मात्कर्तव्य एव तको वध इत्याशङ्कयाह नो नैतदेवं तत्प्रतिपक्षबन्धाद्वधप्रतिपक्षोऽवधस्तस्माद्बन्धादन्यथावधात्तत्क्षयानुप पत्तिरविरोधादिति । एवं च मुत्तबंधादओ इहं पुव्ववन्निया दोसा । अणिवारणिज्जपसरा अन्भुवगयवाहगा नियमा १६२ [ एवं च मुक्तबन्धादय इह पूर्ववर्णिता दोषाः । अनिवारितप्रसरा अभ्युपगमबाधका नियमेन ॥ १६२ ॥ ] एवं चावधाद्वन्धापत्तौ मुक्तबन्धादय इह पूर्ववर्णिता दोषा अनिवारितप्रसरा अभ्युपगमबाधका वधात्कर्मक्षय इत्यङ्गीकृतविरोधिनो नियमेन अवश्यतयेति उपसंहरन्नाह । इय एवं पुव्वावरलोगविरोहाइदोससयकलियं । मुरुजणविम्हयकरं मिच्छत्तमलं पसंगेणं ॥ १६३ ॥ [ इति एवं पूर्वापरलोकविरोधादिदोषशतकलितम् । मुग्धजनविस्मयकरं मिध्यात्वमलं प्रसङ्गेन ॥ १६३ ॥ ] इय एवमेतत्पूर्वापर लोकविरोधादिदोषशतकलितं मुग्धजनविस्मयकरं संसारमोचकमतं मिथ्यात्वं अलं पर्याप्तं प्रसङ्गेनेति ॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy