________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। बन्धस्य नैकान्तोत्कृष्टस्तेषां सम्यग्ज्ञानादिविशिष्टतत्कारणाभावादिति । यथा नोत्कृष्टक्षयस्तथा चाह ।
जं नेरइओ कम्म खवेइ बहुआहि वासकोडीहिं । तन्नाणी तिहि गुतो खवेइ ऊसासमितेण ॥१५९ ॥ [यन्नारकः कर्म क्षपयति बह्वीभिर्वर्षकोटीभिः । तज्ज्ञानी तिसृभिर्गुप्तः क्षपयत्युच्छासमात्रेण ॥१५९॥ ]
यन्नारकः कर्म क्षपयति बह्वीभिर्वर्षकोटीभिस्तथा दुःखितः सन् क्रियामात्रक्षपणात् तज्ज्ञानी तिसृभिर्गुप्तिभिर्गुप्तः क्षपयत्युच्छासमात्रेण संवेगादिशुभपरिणामस्य तत्क्षयहेतोस्तीव्रत्वात् ॥ निगमयन्नाह।
एएण कारणेणं नेरइयाणं पि पावकम्माणं । तह दुरिकयाण वि इहं न तहा बंधो जहा विगमो १६० [एतेन कारणेन नारकाणामपि पापकर्मणाम् । तथा दुःखितानामपीह न तथा बन्धो यथा विगमः१६०]
एतेनानन्तरोदितेन कारणेन नारकाणामपि पापकर्मणां तथा तेन प्रकारेण दुःखितानामपीह विचारे न तथा बन्धो यथा विगमः प्रायो रौद्रध्यानाभावादिति । अह उ तहाभापि हु कुणइ वहंतो न अनहा जेण । ता कायवो खु तओ नो तप्पडिवकबंधाओ ॥१६१॥