________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। नारकानामप्युदाहरणतयोपन्यस्तानां तथा तेन प्रकारेण नरकवेदनीयकर्मोदयजनितेन देहवेदनातिशयभावतः शरीरवेदनायास्तीवभावेन प्रायो बाहुल्येन नातीवसंक्लेशः क्रूरादिपरिणामलक्षणः समवहतानामिव विज्ञेयः वेदनातिशयेनान्त:करणव्यापाराभिभवादिति एतदेवाह।
इत्थ वि समोहया मढचेयणा वेयणाणभवखिन्ना । तंमितचितकिरिया न संकिलिस्संति अन्नन्थ १५७ [अत्रापि समवहता मूढचेतना वेदनानुभवखिन्नाः। तन्मात्रचित्तक्रिया न संक्लिश्यन्ते अन्यत्र ॥ १५७ ॥]
अत्रापि तिर्यग्लोके समवहता वेदनासमुद्धातेनावस्थान्तरमुपनीता मूढचेतना विशिष्टस्वव्यापाराक्षमचैतन्या वेदनानुभवखिन्नाः तीव्रवेदनासंवेदनेन श्रान्ताः तन्मानचित्तक्रिया वेदनानुभवमात्रचित्तव्यापारा न संक्लिश्यन्ते न रागादिपरिणामं यान्ति अन्यत्र ज्यादौ तत्रैव निरोधादिति। . ता तिवरागदोसाभावे बंधो वि पयणुओ तेर्सि।
सम्मोहओ च्चिय तहा खओ वि णेगंतमुक्कोसो१५६ [तत्तीवरागद्वेषाभावे बन्धोऽपि प्रतनुस्तेषाम् । सम्मोहत एव तथा क्षयोऽपि नैकान्तोत्कृष्टः ॥१५८॥]
यस्मादेवं तत्तस्मात्तीवरागद्वेषाभावे बन्धोऽपि प्रतनुस्तेषां समवहतानां निमित्तदौर्बल्यात् सम्मोहत एव तथा क्षयोऽपि