________________
९२ . सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । सति पुण्ये तकोऽसौ पुण्यक्षयनिमित्तत्वात्तस्येति एवं कथं न गुणः पुण्योपक्रमकरणे गुण एव । अथैवं मन्यसे पापोदयसंदिग्धो ऽसौ न ह्यत्र निश्चय उपक्रमेण पुण्ये क्षपिते तस्य मोक्ष एव भविष्यति न तु पापोदय इति , एतदाशङ्कयाह इतरस्मिन् तु दु:खितपापक्षपणे निश्चयः केन यदुत तस्यैवमेवार्थो न पुनरनर्थ इति एतदेव भावयति ॥ दुहिओ विनरगगामी वहिओ सो अवहिओ बहू अन्ने। वहिऊण न गच्छिज्जा कयाइ ता कह न संदेहो॥१५॥ [दुःखितोऽपि नरकगामी हतः सो ऽहतो बहूनन्यान् । हवा न गच्छेत् कदाचित् तस्मात्कथं न संदेहः १५५]
दुःखितोऽपि मत्स्यबन्धादिर्नरकगामी हतः सन् कदाचित्स्यादिति योगः नरकसंवर्तनीयस्य कर्मणः आसकलनसंभवात् वेद्यमानोपक्रमे च तदुदयप्रसङ्गात् स एवाहतोऽव्यापादितः सन् बहूनन्यान् दुःखितान् हत्वा त्वन्मतेनैव पापक्षयान्न गच्छेत् कदाचित् यस्मादेवं तस्मात्कथं न संदेहः दुःखितपापक्षपणेऽपि संदेह एवेति ॥ अधुना प्रागुपन्यस्तं नारकन्यायमधिकृत्याह ।
नेरइयाण वि तह देहवेयणातिसयभावओ पायं। नाईवसंकिलेसो समोहयाणं व विनेओ॥ १५६ ॥ [नारकानामपि तथा देहवेदनातिशय भावतः प्रायः। नातीवसंक्लेशः समवहतानामिव विज्ञेयः ॥ १५६॥]