________________
६.
जिनपूजा हिंसाप्रचुरेति वादिनो मूका विदधिरे । तदनन्तरं गामान्तरगच्छतः श्रावकस्य सामाचारी वर्णिता । तद्यथा तत्रस्थश्रावकादिसाधर्मिक मिलनम् । दर्शनाय जिनसदनेषु गमनम् । इत्यादयोsपूर्वा विषयाः प्राचीनपद्धतिं परितोऽवलम्ब्य प्रतिपादिताः । अन्ते च संलेखनां लेखनुतामखिलविरतिविधेयां विधिविषयत्वेन प्रतिपाद्य मुक्तिरेव धर्मप्राप्तेः प्रधानं फलमप्रधानं स्वमनप्रभृतीति प्रत्यपादि । अन्ते च शोभानाः स्वकीया अध्यवसाया भव्यजनहिताय प्रादुश्चक्रिरे । ततः प्रमासमेतान्प्रति प्रमादान् क्षमयित्वा ग्रन्थः पर्यसमाप्यत । सांप्रतमस्याङ्कनविषये किंचिन्मात्रमुच्यते ।
मूलात्मकस्यास्य त्रीणि पुस्तकानि चत्वारि च टीकायाः समलभेऽहम् । तत्र त्रीणि मूलसमलंकृतानि त्रिपाठपत्रात्मकानि । चतुर्थ तु मूलसमुज्झितं केवलं टीकात्मकमेव । एषां विभागद्वयं विधीयेत । तदित्थम् ।
१ (क) देवशापाटकान्तर्वर्त्तिपं० दद्याविमलहस्तगतभाण्डागारान्तर्गतमेकं मूलात्मकं पुस्तकम् ।
(ख) पं० आनन्दसागराणां मूलात्मकं पुस्तकम् । एतत्पुस्तकद्वयमेकस्याः प्रतेः प्रतिबिम्बमेव ।
२ पं० गुलाबविजयानां मूलपुस्तकम् । इदं च पूर्वस्मात्पुस्तकाद्भिन्नमेव भाति ।
३ पं० गुलाबविजयानां टीकापुस्तकं मूलं विनाकृतम् । ४ (क) पं० दयाविमलानाम् ।