________________
(ख) पं० कान्तिविजयानाम् । (ग) पं० वीरविजयानाम् । सटीकं पुस्तकत्रयमेतत्साक्षात्परंपरया वैकपुस्तकलिखितमिति भाति । अत एतत्पुस्तकत्रयमप्येकपुस्तककल्पम् ।
प्रस्तुतपुस्तकं प्रायेण ( १ ) एतत्पुस्तकपाट प्रमाणीकृत्य संशोधितम् ।
अनेन स्पष्टमवगम्यते यदहं पुस्तकद्वयं मूलस्य तथा पुस्तकद्वयमेव टीकायाः प्राप्नवम् । सकलान्यप्येतानि सन्ति पुस्तकान्यतीवाशुद्धानि । ततोऽस्येषदङ्कनानन्तरमर्धाङ्कितमेवेदमास्तामिति विचारितम् । तथापि यथादर्श पुस्तकमङ्कनीयमिति प्रयोजकाभिप्रायमनुसृत्यैतदङ्कितम् । शुद्धपुस्तकालाभात्कुत्रचिच्च मदीयाज्ञानात् बहून्यशुद्धस्थलानि संदृश्येरनू । तानि शुद्धीकृत्य विबुधैर्वाचनीयानि पत्रप्रेषणद्वारा मां प्रति विज्ञपनीयानि च । येन द्विःकृत्वोऽङ्कनावसरे शुद्धीकृत्याङ्कयिष्यामः ।
अस्याङ्कनेऽकारि साहायकं जैनपत्रिकाधिपतिना शा०फत्तेचंदात्मजेन भगूभाइना। अतस्तदुपकृति स्मरामः । अस्याङ्कयित्री ज्ञानप्रसारकसभा वर्त्ततेऽतः सार्हत्यतीव धन्यवादम् । एतस्यां समग्रग्रन्थशोधनादौ पं० आनन्दसागरैरतीव श्रममुररीकृत्यास्मिन्कार्ये सहायताकारि । अतोऽङ्कितस्यास्य ग्रन्थस्योदये मूलाधारभूतास्त एवेति मन्ये । अतः सविनयं स्मरामि तेषा. मुपकृतिमात्रमत्र केवलम् । यतस्तान्प्रति प्रत्युपकर्तुं न पार्यते । प्रोफेसरपदवीधारि जेकोबीनापि शोधनीयपत्रणा-(प्रुफसू)-शो