SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ चेतादृतम् . त्वत्तो गाढं परिभवभयाद्वादिवृन्दे प्रनष्टे गच्छन्तीनामनुपतिपथं योषितां दुःखितानाम् । अध्वश्रान्ते रतिमृदुतया कम्पभावाच्च कामं यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ ९६ ॥ नानायुक्तिप्रहरणगणैर्दुर्जयान् वादिराजान् जित्वा कान्ता विजयकमलाऽत्यन्तरक्ता त्वयेश ! | जातोत्कण्ठं कथमपि तथाऽऽलिङ्गिता, नो यथा स्यात् सद्यः कण्ठच्युतभुजलताग्रन्थिगाढोपगूढम् ॥ ९७ ॥ स्तोतुं शक्याः किमिव गुरवोऽनन्ततत्तद्गुणानां यस्मात्तेषां जयति चरितं विश्वविश्वाभिशायि । यासि स्वान्त ! स्वयमपि यदि त्वं तदा भावि तावत् प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥ ९८ ॥ अथ श्रीगुरुस्तुतिमुपसंहरन् दशभिः काव्यैः श्रीगुरुपादानामात्मस्वरूपज्ञापनाय चित्तं प्रति प्रेरयतिएवं स्तुत्वा परमगुरवो ज्ञापनीया मदीयं तत्तादृक्षं स्वयमवगतं यादृगस्ति स्वरूपम् । योग्ये स्थाने भवति सफला प्रार्थना प्राणभाजां सूर्यापाये न खलु कमलं पुष्पति स्वामभिख्याम् ॥९९॥ निस्सामान्याभ्युदयकमलाप्रापणप्रत्यलायां रक्तः सोऽयं कथमपि तथा त्वत्सत्तौ प्रियायाम् । ― त्तरार्धेन संबन्धः ॥ २३ १ त्वत्प्रसत्तिः भवदनुरक्तिः तद्रूपायां प्रियायां तथा रक्तो यथेत्यु
SR No.022055
Book TitleTattvamrut Chetodutam Jambudwip Samas
Original Sutra AuthorN/A
AuthorJinshasan Aradhak Trust
PublisherJinshasan Aradhak Trust
Publication Year2009
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy