SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ चेतोदूतम्. मन्ये मेघस्तदुपरि रुषेवात्र वर्षासु धत्ते खद्योतालीविलसितनिभां विधुदुन्मेषदृष्टिम् ।। ९० ॥ नित्यं स्फारीकृतगुणगणः सर्वदोषान्तकस्त्वं . वृद्धिं किश्चिन्न खलु सहसे कापि दोषाकरस्य । भूयो भूयः क्षयमयदिदं तेन किं बिम्बमुच्चै-:. रिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ ९१ ॥ वादिश्रेणी विपिनमगमत्त्वन्जिता तत्र याव- . द्गातुं लग्ना सकरुणमसौ दुःखविस्मारणार्थम् । मुह्यत्येषा घनतमशुचा तावता शून्यभावा द्भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥१२॥ कीर्तिः कान्ता भ्रमति भवतः सर्वतस्त्यक्तशङ्का . दूरेऽप्येका जगति विगतवीडमाक्रीडते च । ब्रूहि स्वामिन् ! किमु समुचिताः संभवेयुः सतीनां प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ ९३ ॥ श्रुत्वा नामाऽपि हि तव भिया व्याकुला वादिनोऽमी जातोत्कम्पास्तरलनयनाः काकनाशं प्रनष्टाः । तेषां योषाः सुचिरमभवन् दुःखिताः सारयन्त्यो गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥ ९४ ॥ दीना मीना इव जगति ये प्राणिनस्त्राणहीना स्तानिःशेषानिखिल वनोद्धारबद्धावधानः । त्वं कारुण्याधिगतहृदयस्त्रायसे धीवरोऽपि प्रायः सर्वो भवति करुणात्तिराद्रोन्तरात्मा ॥ ९५॥
SR No.022055
Book TitleTattvamrut Chetodutam Jambudwip Samas
Original Sutra AuthorN/A
AuthorJinshasan Aradhak Trust
PublisherJinshasan Aradhak Trust
Publication Year2009
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy