________________
चेतोदूतम. तैस्तै नाशयविलसितैलिङ्गयुक्तिमयोग
मर्मस्थानाक्रमणवशतश्चाकुलानां परेषाम् ।
पत्यौ त्वयि चलदृशां वाक्यरूपोऽबलानां ___ हीमूढानां भवति विफलः प्रेरितचूर्णमुष्टिः ।। ७६ ॥ पूर्व स्फूर्जत्तरमदभरादागतानां क्षणेन - त्वक्षिप्तानां क्षुभितमनसां वादिवृन्दारकाणाम् । अन्तःसर्पत्परिभवभवाः श्वासदण्डाः कवोष्णा
धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ७७ ॥ सर्वाभीष्टाः सततममृतस्यन्दरम्या जनाना
मन्तर्दाहं सपदि शमयन्त्येव वाचस्त्वदीयाः । क्लेशं घर्मोद्भवमिव शरच्चन्द्रपाद प्रणुन्ना ___ व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥७८।। तेष्वत्यन्तं न किमु निखिलाः सप्रकाशाः सदाशाः
किं वा नैव प्रमदकुमुदोल्लासलक्ष्मीरनल्पा । ये राजन्ते प्रसृमरभवद्वकपूर्णेन्दुवाणी
नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥७९॥ कैवल्याख्यं पदमसुलभ लभ्यते त्वत्प्रसादा
दास्तामन्यत्तदिह विदितं देवलोकादि रम्यम् । शश्वद्विश्वत्रयजनमनोहारिरूपाः सलीलं
संक्रीडन्ते मणिभिरमरमार्थिता यत्र कन्याः ।। ८० ॥
१ अन्वयव्यनिरेकि केवलान्वाये केवलव्यतिरेक चेति लिङ्गत्रयं न्यायशास्त्रप्रसिद्धम् । लिङ्गं पुरुषचिह्नमपि । २ परेषां प्रतिवादिरूपाणां चलदृशां चञ्चललोचनानां अबलानां स्त्रीणामिति योजना ॥