________________
चेतादूतम्.
स्फारोदारागंमपरिगतो जैनधर्मः क्षमाभृत् । त्वत्स्वायत्ता नियतमखिला तस्य संपत्ततस्त्वं नानाचेष्टैर्जलदललितैर्निर्विशेस्तं नगेन्द्रम् ॥ ६८ ॥
कृत्वा यात्रां विजयिनि समाजग्मुषि प्राप्तविश्वश्वर्ये युष्मद्यशसि नृपतौ वल्लभे सानुरागा । वर्षालक्ष्मी रसरभसतः प्रक्षरद्वारि धत्ते
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६९ ॥ अत्यौन्नत्यश्रियमधिगतं तुङ्गभृङ्गाग्रभागाः
स्फूर्जज्ज्योत्स्नाधवल यशसं श्वेतवर्णाः सुधाभिः । चित्रोल्लासिप्रवरविभवं चित्रतो दर्शनीयाः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ७० ॥ भक्तिव्यक्तिर्हृदयफलके कुन्दमाला विशाला
वाचः पुण्याः श्रवणयुगले मज्जुलाम्भोजभूषाः । सम्यग्धर्माधिगमसजुषां शासनं जैनचन्द्रं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ ७१ ॥ तस्यां तस्यां पुरि परहितस्त्वं वितन्वन् विहारं
क्रूरात्मानं तमपि सहसा मोहमलं निहंसि | जेतुं शक्ताः कथमपि न यं शौर्य भाजोऽपि योधाः
ܝܕ
१ आगमाः सिद्धान्ताः, अन्यत्र अगमा वृक्षाः । २ क्षमाभृत् पर्वतः । ३ कामिनीव वर्षाविजयलक्ष्मीः मुक्ताजालग्रथितं अलकं इव प्रक्षरवारि अभ्रवृन्दं धत्ते इति संबन्धः । ४ जैनशासनरूपस्य नीपस्य कदम्बपुष्पस्य सीमन्त ( शिरो ) धार्यत्वं सुघटितम् ॥