________________
चेतोदूतम्.
पिण्डीभूतः परिमिततया भूतलस्याप्रमाणः
शुक्लो युष्मद्गुणसमुदयो व्याप्य विश्वं स्थितो यः। . मेघः श्यामस्तदुपरि यदा स्यात्तदानीं स धत्ते
शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५८ ॥ त्वं श्रीभास्वान् भवसि भुवने दुस्तमैस्तत्तमभिः
संछन्नाशाः सपदि शरणं त्वामुपेताः समन्तान् । कुर्या वर्याभ्युदितविभवः सप्रकाशास्तदाशा
आपन्नार्तिप्रशमनफलाः संपदो छुत्तमानाम् ॥ ५९॥ सम्यक्तत्त्वावगमरहिता ये कुमार्गोपदेशैः __ स्पष्टं नष्टाः स्वयमथ परानाशयन्ति प्रमुग्धान् । वैदुष्येण क्षिपसि सहसा तान् क्षणेनाप्यशेषान्
के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः॥६॥ ज्ञातं स्वामिन्नतिशयमहानेक एवासि विश्वे ।
साक्षात् सर्वाधिकगुणतया नापरः कश्चिदस्ति । यत्त्वां श्रित्वाऽधिगतपरमैश्वर्यसंपविलासाः
संकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ६१ ॥ गायन्त्युच्चैहिमगिरिगतास्त्वद्यशः किन्नरीणां __वर्गाः केचित् कतिचन पुनर्वादयन्ते सुवंशान् । चेन्मेघस्य स्फुरति मुरजस्येव नादस्तदायं
सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥ ६२ ।। माद्यविद्यावगमनमदोन्मादिनो वादिनो ये ।
ते निश्शेषाः सपदि भवता निर्जिता लीलयैव ।