SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ .१४ चेतोदूतम्, त्वद्वत् कः स्यादुपकृतिपरो यत्परेषां हितार्थ नानादेशान् विहरास विभो ! पुण्यकारुण्यसिन्धुः । कीर्तिस्तोमैः स्फुटमिह दिशो द्योतयन् धर्मऋद्धिं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ।। ५३ ।। प्राप्तोऽलं कापुरुषविभुतां पङ्ककृतिक दशास्यः पाथोमुग्वा परममहतः पङ्कहर्तुः समस्ते । यद्यप्यग्रे पशुपतिवचांसीव शस्यश्रियेऽसौ धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ ५४ ॥ अन्तः साम्यामृतरसमहावीचिभिनिर्मले ते नैव स्थानं हृदि गुणभृते केऽपि दोषा लभन्ते । ताकिं किञ्चित् कचिदपि बहिस्तद्विकृत्या अभावा.. दन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥५५॥ उग्रो भीमो विषमनयनश्चर्मभृद्भक्षवृत्तिः पण्डः कस्मादिह सह मया स्पर्द्धतेऽसावितीव । रोषात्कीर्तिस्तव सुरधुनीच्छद्मनारुह्य शीर्ष शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५६ ॥ हीरक्षीरस्मररिपुशरच्चन्द्रवच्छुभ्रवर्णा ___ युक्ता स्निन्धाञ्जनघननिभैर्वादिदुष्कीर्तिपूरैः । कीर्तिः स्फीता तब यतिपते ! पावनी स्वधुनीव स्यादस्थानोपगतयमुनासङ्गमेनाभिरामा ॥ ५७ ।। १ लङ्कापुरुषेषु राक्षसेषु विभुतां स्वामिताम् । अलं अत्यर्थ कापुरुषेषु विभतां श्रेष्ठतां च ॥
SR No.022055
Book TitleTattvamrut Chetodutam Jambudwip Samas
Original Sutra AuthorN/A
AuthorJinshasan Aradhak Trust
PublisherJinshasan Aradhak Trust
Publication Year2009
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy